SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 559 अ० असपरीत् असपरिष्टाम् असपरिषुः असपरी: असपरिष्टम् असपरिष्ट असपरिषम् असपरिष्व असपरिष्म . प० सपराञ्चकार सपराञ्चक्रतुः सपराञ्चक्रुः सपराञ्चकर्थ सपराञ्चक्रथुः सपराञ्चक्र सपराञ्चकार/कर सपराञ्चकृव सपराञ्चकृम सपराम्बभूव/सपरामास। आ० सपर्यात् सपर्यास्ताम् सपर्यासुः सपर्याः सपर्यास्तम् सपर्यास्त सपर्यासम् सपर्यास्व सपर्यास्म श्व० सपरिता सपरितारौ सपरितारः सपरितासि सपरितास्थः सपरितास्थ सपरितास्मि सपरितास्वः सपरितास्मः भ० सपरिष्यति सपरिष्यतः सपरिष्यन्ति सपरिष्यसि सपरिष्यथ: सपरिष्यथ सपरिष्यामि सपरिष्याव: सपरिष्यामः क्रि० असपरिष्यत् असपरिष्यताम् असपरिष्यन् असपरिष्यः असपरिष्यतम् असपरिष्यत असपरिष्यम् असपरिष्याव असपरिष्याम २०४५. समर (समर) युद्धे। व० समर्यति समर्यतः समयन्ति स० समर्येत् समर्येताम् समर्येयुः प० समर्यतु/समर्यतात् समर्यताम् समर्यन्तु ह्य० असमर्यत् असमर्थताम् असमर्यन् अ० असमरीत् असमरिष्टाम् असमरिषुः प० समराञ्चकार समराञ्चक्रतुः समराञ्चक्रुः समराम्बभूव/समरामास। आ० समर्यात् समर्यास्ताम् समर्यासुः श्व० समरिता समरितारौ समरितारः भ० समरिष्यति समरिष्यतः समरिष्यन्ति क्रि० असमरिष्यत् असमरिष्यताम् असमरिष्यन् इति कण्वादयः। __२०४६ अन्दोलण् २०४७ प्रेखोलण् अन्दोलने २०४८ वीजण वीजने। एते त्रयोऽप्यदन्ताः । बहुलवचनात्स्वार्थे णिच अन्दोलयति अन्दोलयेत अन्दोलयतु आन्दोलयत् आन्दुदोलत् अन्दोलयाञ्चकार अन्दोलयाम्बभूव अन्दोल्यात् अन्दोलयिता अन्दोलयिष्यति। आन्दोलयिष्यत्। प्रेढोलयति प्रेड्डोलयेत् प्रेडोलयतु अप्रेडोलयत् अपिप्रेडोलत् प्रेडोलयाञ्चकार प्रेढोलयाम्बभूव प्रेडोलयामास प्रेवोल्यात् प्रेडोलयिता प्रेडोलयिष्यति अप्रेजोलयिष्यत्। वीयजति वीजयेत् वीजयतु अवीजयत्। अविवीजत् वीजयाञ्चकार वीजयाम्बभूव। वीजयामास वीज्यात्, विजयिता वीजयिष्यति अवीजयिष्यत्।। २०४९ रिरिर्लिखेः समानार्थः । रेखति चित्रकृत्। अरेखीत् २०५० लुल कम्पने। लोलति। अलोलीत्।। २०५१ चुलुम्प चुलुम्पति, चुलुम्पेत् चुलुम्पतु अचुलुम्पत् अचुलुम्पीत् चुलुम्पाञ्चकार चुलुम्पाम्बभूव चुलुम्पामास चुलुम्प्यात् चुलुम्पिता चुलुम्पिष्यति, अचुलुम्पिष्यत्। श्रीमत्तपोगणगगनाङ्गणगगनमणि सार्वसार्वज्ञशासनसार्वभौमतीर्थरक्षणपरायण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-संविग्न शाखीय-आचार्यचूडामणि-अखण्ड विजयश्रीमद्रुराजश्रीविजयने मिसूरीश्वचरणेन्दिरामन्दिरेन्दिन्दि-रायमाणान्तिषन् मुनिलावण्य विजयविरचिते धातुरत्नाकरे नव-गणातिरिक्तलौकिकसौत्रवाक्यकरणीयधातनां रूपाणि समाप्तानि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy