SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 558 अतम्पसी: अतम्पसिषम् प० तम्पसाञ्चकार तम्पसाञ्चक्रतुः तम्पसाञ्चकर्थ आ० तम्पस्यात् तम्पस्याः तम्पसाञ्चक्रुः तम्पसाञ्चक्रथुः तम्पसाञ्चक्र तम्पसाञ्चकार/कर तम्पसाञ्चकृव तम्पसाञ्चकृम तम्पसाम्बभूव/तम्पसामास । तम्पस्यासम् श्र० तम्पसिता अतम्पसिष्टम् अतम्पसिष्व क्रि० अतम्पसिष्यत् तम्पसितासि तम्पसितास्थः तम्पसितास्मि तम्पसितास्वः भ० तम्पसिष्यति तम्पसिष्यतः तम्पसिष्यसि तम्पसिष्यथः तम्पसिष्यामि तम्पसिष्यावः व० अरर्यति अरर्यसि अरर्यामि स० अरर्येत् अरर्येः अरर्याणि ह्य० आरर्यत् आरर्यः आरर्थम् तम्पस्यास्ताम् तम्पस्यासुः तम्पस्यास्तम् तम्पस्यास्त तम्पस्यास्व तम्पसितारौ तम्पसितास्मः तम्पसिष्यन्ति तम्पसिष्यथ तम्पसिष्यामः अतम्पसिष्यताम् अतम्पसिष्यन् अतम्पसिष्यः अतम्पसिष्यतम् अतम्पसिष्यत अतम्पसिष्यम् अतम्पसिष्याव अतम्पसिष्याम तन्तस पस्पस इत्यन्यत्र । २०४३. अरर (अरर्) आराकर्मणि । Jain Education International अरर्यतः अरर्यथः अरर्याव: अरर्येताम् अम् प० अरर्यतु / अरर्यतात् अरर्यताम् अरर्य/अरर्यतात् अरर्यतम् अरर्याव अतम्पसिष्ट अतम्पसिष्म अम् अरर्येव आरर्यताम् आरर्यतम् आरर्याव तम्पस्यास्म तम्पसितारः तम्पसितास्थ अरर्यन्ति अरर्यथ अरर्यामः अरर्येयुः अरर्खेत अरर्येम अरर्यन्तु अरर्यत अरर्याम आरर्यन् आर्यत आर्याम अ० आररीत् आररी: आरम् प० अरराञ्चकार अरराञ्चकर्थ अरराञ्चकार/कर अरराम्बभूव / अररामास । आ० अरर्यात् अरर्याः अरर्यास्ताम् अरर्यास्तम् अरर्यास्व अररितारौ अररितास्थः अररितास्वः अररिष्यतः अररिष्यथः अररिष्यावः आररिष्यताम् आररिष्यतम् आररिष्यः आररिष्यम् आररिष्याव अरर्यासम् श्व० अररिता अररितासि अररितास्मि भ० अररिष्यति अररिष्यसि अररिष्यामि क्रि० आररिष्यत् व० सपर्यति सपर्यसि सपर्यामि ० सपर्येत् सपर्ये: आररिष्टाम् आररिष्टम् आररिष्व अरराञ्चक्रतुः अरराञ्चक्रथुः अरराञ्चकृव सपर्याणि ० असपर्यत् असपर्यः असपर्यम् For Private & Personal Use Only सपर्यतः सपर्यथः सपर्याव: सपर्येयम् प० सपर्यतु / सपर्यतात् सपर्यताम् सपर्य/सपर्यतात् सपर्यतम् सपर्याव २०४४. सपर (सपर्) पूजायाम् पर्येताम् पर्येम् सपर्येव धातुरत्नाकर प्रथम भाग आररिषुः आररिष्ट आररिष्म असपर्यताम् असपर्य असपर्याव अरराञ्चक्रुः अरराञ्चक्र अरराञ्चकृम अरर्यासुः अरर्यास्त अरर्यास्म अररितारः अररितास्थ अररितास्मः अररिष्यन्ति अररिष्यथ अररिष्यामः आररिष्यन् आररिष्यत आररिष्याम सपर्यन्ति सपर्यथ सपर्यामः सपर्येयुः सपर्येत सपर्येम पर्यन्तु सपर्यत सपर्याम असपर्यन् असपर्यंत असपर्याम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy