SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 557 अभरणी: अभरणिष्टम् अभरणिष्ट अभरणिषम् अभरणिष्व अभरणिष्म प० भरणाञ्चकार भरणाञ्चक्रतुः भरणाञ्चक्रुः भरणाञ्चकर्थ भरणाञ्चक्रथुः भरणाञ्चक्र भरणाञ्चकार/चकर भरणाञ्चकृव भरणाञ्चकृम भरणाम्बभूव/भरणामास। आ० भरण्यात् भरण्यास्ताम् भरण्यासुः भरण्या : भरण्यास्तम् भरण्यास्त भरण्यासम् भरण्यास्व भरण्यास्म श्व० भरणिता भरणितारौ भरणितार: भरणितासि भरणितास्थः भरणितास्थ भरणितास्मि भरणितास्व: भरणितास्मः भ० भरणिष्यति भरणिष्यतः भरणिष्यन्ति भरणिष्यसि भरणिष्यथ: भरणिष्यथ भरणिष्यामि भरणिष्याव: भरणिष्यामः क्रि० अभरणिष्यत अभरणिष्यताम् अभरणिष्यन् अभरणिष्यः अभरणिष्यतम् अभरणिष्यत अभरणिष्यम् अभरणिष्याव अारणिष्याम २०४१. तपुस (तपुस्) दुःखार्थः। व० तपुस्यति तपुस्यतः तपुस्यन्ति तपुस्यसि तपुस्यथ: तपुस्यथ तपुस्यामि तपुस्यावः तपुस्यामः स० तपुस्येत् तपुस्येताम् तपुस्येयु: तपुस्ये: तएस्येतम् तपुस्येत तपुस्येयम् तपुस्येव तपुस्येम प० तपुस्यतु/तपुस्यतात् तपुस्यताम् तपुस्यन्तु तपुस्य/तपुस्यतात् तपुस्यतम् तपुस्यत तपुस्यानि तपुस्याव तपुस्याम ह्य० अतपुस्यत् अतपुस्यताम् अतपुस्यन् अतपुस्यः अतपुस्यतम् अतपुस्यत अतपुस्यम् अतपुस्याव अतपुस्याम अ० अतपुसीत् अतपुसिष्टाम् अतपुसिषुः अतपुसी: अतपुसिष्टम् अतपुसिष्ट अतपुसिषम् अतपुसिष्व अतपुसिष्म प० तपुसाञ्चकार तपुसाञ्चक्रतुः तपुसाञ्चक्रुः तपुसाञ्चकर्थ तपुसाञ्चक्रथुः तपुसाञ्चक तपुसाञ्चकार/कर तपुसाञ्चकृव तपुसाञ्चकृम तपुसाम्बभूव/तपुसामास। आ० तपुस्यात् तपुस्यास्ताम् तपुस्यासुः तपुस्याः तपुस्यास्तम् तपुस्यास्त तपुस्यासम् तपुस्यास्व तपुस्यास्म श्व० तपुसिता तपुसितारौ तपुसितारः तपुसितासि तपुसितास्थः तपुसितास्थ तपुसितास्मि तपुसितास्वः तपुसितास्मः भ० तपुसिष्यति तपुसिष्यतः तपुसिष्यन्ति तपुसिष्यसि तपुसिष्यथ: तपुसिष्यथ तपुसिष्यामि तपुसिष्याव: तपुसिष्यामः क्रि० अतपुसिष्यत् अतपुसिष्यन् अतपुसिष्यः अतपुसिष्यतम् अतपुसिष्यत अतपुसिष्यम् अंतपुसिष्याव अतपुसिष्याम २०४२. तम्पस (तम्पस्) दुःखार्थः। व० तम्पस्यति तम्पस्यत: तम्पस्यन्ति तम्पस्यसि तम्पस्यथ: तम्पस्यथ तम्पस्यामि तम्पस्याव: तम्पस्यामः स० तम्पस्येत् तम्पस्येताम् तम्पस्येयुः तम्पस्ये: तम्पस्येतम् तम्पस्येत तम्पस्येयम् तम्पस्येव तम्पस्येम प० तम्पस्यतु/तम्पस्यतात् तम्पस्यताम् तम्पस्यन्तु तम्पस्य/तम्पस्यतात् तम्पस्यतम् तम्पस्यत तम्पस्यानि तम्पस्याव तम्पस्याम ह्य० अतम्पस्यत् अतम्पस्यताम् अतम्पस्यन् अतम्पस्यः अतम्पस्यतम् अतम्पस्यत अतम्पस्यम् अतम्पस्याव अतम्पस्याम अ० अतम्पसीत् अतम्पसिष्टाम् अतम्पसिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy