________________
556
धातुरत्नाकर प्रथम भाग
भ० पुरणिष्यति पुरणिष्यतः पुरणिष्यन्ति क्रि० अपुरणिष्यत् अपुरणिष्यताम् अपुरणिष्यन्
२०३८. भुरण (भुरण) धारणपोषणयुद्धेषु। व० भुरण्यति भुरण्यत: भुरण्यन्ति स० भुरण्येत् भुरण्येताम् भुरण्येयुः प० भुरण्यतु/भुरण्यतात् भुरण्यताम् भुरण्यन्तु ह्य० अभुरण्यत् अभुरण्यताम् अभुरण्यन् अ० अभुरणीत् अभुरणिष्टाम् अभुरणिषुः प० भुरणाञ्चकार भुरणाञ्चक्रतुः भुरणाञ्चक्रुः
भुरणाम्बभूव/भुरणामास। आ० भुरण्यात् भुरण्यास्ताम् भुरण्यासुः श्व० भुरणिता भुरणितारौ भुरणितारः भ० भुरणिष्यति भुरणिष्यतः भुरणिष्यन्ति क्रि० अभुरणिष्यत् अभुरणिष्यताम् अभुरणिष्यन् क्रियारत्नसमुच्चयकृन्मतानुसारेण निम्नलिखितरूपाणि-इति तत्थाने वुरण्यतीत्यादीनि लेख्यानि। पश्चात् चुरण्यतीत्याद्यपि केचिदिति लेख्यम्।
२०३९. चुरण (चुरण) मतिचौर्ययोः। व० चुरण्यति चुरण्यतः चुरण्यन्ति चुरण्यसि चुरण्यथः
चुरण्यथ चुरण्यामि
चुरण्यावः चुरण्यामः स० चुरण्येत् चुरण्येताम् चुरण्येयुः
चुरण्ये: चुरण्येतम् चुरण्येत चुरण्येयम् चुरण्येव
चुरण्येम प० चुरण्यतु/चुरण्यतात् चुरण्यताम् चुरण्यन्तु
चुरण्य/चुरण्यतात् चुरण्यतम् चुरण्यत चुरण्यानि चुरण्याव
चुरण्याम ह्य० अचुरण्यत् अचुरण्यताम् अचुरण्यन्
अचुरण्यः अचुरण्यतम् अचुरण्यत
अचुरण्यम् अचुरण्याव अचुरण्याम अ० अचुरणीत् अचुरणिष्टाम् अचुरणिषुः
अचुरणी: अचुरणिष्टम् अचुरणिष्ट
अचुरणिषम् अचुरणिष्व अचुरणिष्म प० चुरणाञ्चकार चुरणाञ्चक्रतुः चुरणाञ्चक्रुः
चुरणाञ्चकर्थ चुरणाञ्चक्रथुः चुरणाञ्चक्र चुरणाञ्चकार/चकर चुरणाञ्चकृव चुरणाञ्चकृम
चुरणाम्बभूव/चुरणामास। आ० चुरण्यात् चुरण्यास्ताम् चुरण्यासुः
चुरण्या : चुरण्यास्तम् चुरण्यास्त
चुरण्यासम् चुरण्यास्व चुरण्यास्म श्व० चुरणिता चुरणितारौ चुरणितारः
चुरणितासि चुरणितास्थः चुरणितास्थ
चुरणितास्मि चुरणितास्व: चुरणितास्मः भ० चुरणिष्यति चुरणिष्यतः चुरणिष्यन्ति
चुरणिष्यसि चुरणिष्यथ: चुरणिष्यथ चुरणिष्यामि चुरणिष्याव:
चुरणिष्यामः | क्रि० अचुरणिष्यत् अचुरणिष्यताम् अचुरणिष्यन्
अचुरणिष्यः अचुरणिष्यतम् अचुरणिष्यत
अचुरणिष्यम् अचुरणिष्याव अचुरणिष्याम हैमशब्दानुशासने तुरण इति। वुरण्यति वुरण्यतः इत्यादि।
२०४०. भरण (भरण्) प्रसिद्धार्थः। व० भरण्यति भरण्यत: भरण्यन्ति भरण्यसि भरण्यथ:
भरण्यथ भरण्यामि भरण्यावः भरण्याम: स० भरण्येत् भरण्येताम् भरण्येयुः
भरण्ये: भरण्येतम् भरण्येत
भरण्येयम् __ भरण्येव भरण्येम प० भरण्यतु/भरण्यतात् भरण्यताम् भरण्यन्तु
भरण्य/भरण्यतात् भरण्यतम् भरण्यत भरण्यानि भरण्याव
भरण्याम ह्य० अभरण्यत् अभरण्यताम् अभरण्यन्
अभरण्यः अभरण्यतम् अभरण्यत
अभरण्यम् अभरण्याव अभरण्याम अ० अभरणीत् अभरणिष्टाम् अभरणिषुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org