SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 561 आपिना तपिशपिक्षिपिच्छुपो लुम्पतिः सृपिलिपी वपिस्वपीः॥५। भयचलनयोरित्यस्य च। ननु अत्यन्तान्तिकस्थनिज्यभिरभिलभियमिरमिनमिगमयः साहचर्यादभिमतस्यैव ग्रहणे किं पुनः ऋकारसहितनिर्देश इति क्रुशिलिशिरुशिदिशदिशितिदशयः चेत्साहचर्यपरिभाषाया अनित्यत्वसूचनार्थमेतत्तेन स्पृशिमृशतिविशतिदृशिशिष्लशुष शद्सहचारतासहचरितयोः सदोरत्र प्रकरणे ग्रहणम्। १७३ यस्त्विषियिषिविष्लुकृषितुषिदुषिपुषयः।।६।। षंञ् (स) सङ्गे। १४६८ भोंप् (भञ्) आमर्दने। श्लिष्यतिर्द्विषिरतो घसिवसती रोहतिलहिरिही अनिड्गदितौ। ८९५ भजी (भज्) सेवायाम्। १७३४ भजण् (भज्) विश्राणने। इत्यस्य तु चौरादिकत्वादनेकस्वत्वेन सेट्त्वमेव। देग्धिदोग्धिलिहयो मिहिवहतो नहतिर्दाहरितिस्फुटमनिटः॥७॥ १२५५ सृजिंच् (सृज्) विसर्गे। १३४९ सृजत् (सृज्) १२८० शकींच् (शक्) मर्षणे। १३०० शक्लंट (शक्) विसर्गे। १७२ त्यजं (त्यज्) हानौ। ३१९ स्कन्दं (स्कन्द्) शक्तौ। अत्र शक्धातुरेव शकिः। इकिश्तिव् स्वरूपार्थे । गतिशोषणयोः। विद्य-इति श्यविकरणसहितग्रहणादनेन। ५/३/१३८॥ इति स्वरूपे इप्रत्यये किप्रत्यये वा रूपम् १२५८ विदिंच् (विद्) सत्तायामित्यस्य ग्रहणम्। विद्लू-इति एवमग्रेतनधातुषु यथायोगं स्वरूपार्थे इप्रत्ययः किप्रत्ययः लकारानुबन्धसहितग्रहणादनेन। १३२२ विद्रोंती (विद्) श्तिव्प्रत्यय इति ज्ञेयम्। १०९६ वचंक् (वच्) भाषणे। लाभे इत्यस्य ग्रहणतम्। विन्ति-इति ११२५ बॅग्क् (ब्रू) व्यक्तायां वाचि इत्यस्य यो वच् श्नविकरणसहितग्रहणादनेन। १४९७ विदिप् (विद्) आदेशस्तस्य लाक्षणिकत्वेऽपि अत्र ग्रहणम्। अत एवास्य | विचारणे इत्यस्य ग्रहणम्। एषां विशेषणोपादानात्। १०९९ ब्रूधातोरूकारान्तत्वेन सेट्त्वप्राप्तावपि धातुपाठे विदक् (विद्) ज्ञाने इत्यस्य न ग्रहणम्। १८०९ विदिण् सानुस्वारनिर्देशनानिटत्वं प्रतिपादितम्। १९५४ वचण् (वच्) (विद्) चेतनाख्याननिवासेषु इत्यस्य तु पृथग्भावे।। १४७४ रिचूंपी (रिच्) विरेचने। १९५३ रिचण् चौरादिकत्वादनेकस्वरत्वेन सेट्त्वं सिद्धमेव। (रिच्) वियोजने च इत्यस्य तु युजादिपाठात्सेटत्वमेव। ८९२ वेत्तेर्विदितं वित्तेर्विन्नं वित्तञ्च विद्यतेर्विन्नम्।। डुपचीष् (पच्) पाके। १३२१ किंचीत् (सिच्) क्षरणे। अस्य वित्तं धने प्रतीते च विन्दतेर्विन्नमन्यत्र॥१।। स्वरूपश्तिव् प्रत्यये सिञ्चातिरिति रूपम्। १३२० मुच्लूती (मुच्) मोक्षणे। १७३१ मुचण् (मुच्) प्रमोचने इत्यस्य १३७० णुदंत् (नुद्) प्रेरणे। स्विद्यतीति चौरादिकत्वादनेकस्वरत्वेन सेट्त्वमेव १३४७ प्रछंत् (प्रच्छ) श्यविकरणसहितग्रहणादनेन। ११७८ ष्विदांच् (स्विद्) ज्ञीप्सायाम्। १३१६ भ्रस्जीत् (भ्रस्ज्) पाके। १३५२ गात्रप्रक्षरणे इत्यस्यैव ग्रहणं नतु ९४६ अिष्विदाङ् (स्विद्) टुमस्जीत् (मस्ज्-मज्ज्) शुद्धौ। १३५१ भुजीत् (भुज्) मोचने च इत्यस्य। ९६७ शद्लू (शद्) शातने। ९६६ षद्लँ कौटिल्ये। १४८७ भुजंप (भुज्) पालनाभ्यवहारयोः । १२४८ (सद्) विशरणगत्यवसादनेषु। १३७१ षद्लूत् (सद्) युजिच् (युज्) समाधौ। १४७६ युनूं पी (युज्) योगे।१९४२ अवसादने। १४७७ भिदंपी (भिद्) विदारणे। १४७८ छिपी युजण (युज्) संपर्चने इत्यस्य तु युजादिपाठात्सेट्त्वमेव् (छिद्) द्वैधीकरणे। १३१५ तुदीत् (तुद्) व्यथने। १०५७ ९९१ यजों (यज्) देवपूजासंगतिकरणदानेषु। १४७१ ष्वजित् अदंक् (अद्) भक्षणे। १२५७ पदिंच् (पद्) गतौ। १९३३ (स्वञ्) सङ्गे। ८९६ रजी (रञ्) रागे।। १२८२ रञ्जींच् पदिण् (पद्) गतौ। इत्यस्य तु चौरादिकत्वादनेकस्वरत्वेन (रञ्) रागे। १३५० रुजीत् (रुज्) भङ्गे। १५९२ रुजण् सेट्त्वमेव। ७२८ हदिं (हद्) पुरीषोत्सर्गे। १२५९ खिदिंच् (रुज्) हिंसायाम् अस्य तु चौरादिकत्वादनेकस्वरत्वेन (खिद्) दैन्ये। १३२६ खिदंत् (खिद्) परिघाते। १४७९ सेट्त्वमेव। ११४१ णिचूंकी निज् शौचे च। ११४२ विजूंकी | | खिदिप (खिद्) दैन्ये। १४७९ क्षुदंपी (क्षुद्) संपेषे। ११५६ (विज्) पृथाभावे। विजृ इति ऋकारसहितग्रहणादस्यैव विज् | | राधंच् (राध्) वृद्धौ। १३०४ राधंट (राध्) संसिद्धौ। १३०५ धातोर्ग्रहणम्। न तु १४६८ ओविजैति (विज्) | | साधंट (साध्) संसिद्धौ। ११८३ शुधंच् (शुध्) शौचे। भयचलनयोरित्यस्य १४८९ औविजैप (विज्) | १२६० युधिंच् (युध्) सम्प्रहारे। ११५७ व्यधंच् (व्यध्) | ताडने। १५५२ बन्धश् (बन्ध्) बन्धने। १६६३ बन्धण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy