SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 548 असूयाम्बभूव / असूयामास । आ० असूय्यात् श्व० असूयिता भ० असूयिष्यति क्रि० आसूयिष्यत् असूय्यास्ताम् असूति असूयिष्यतः आसूयिष्यताम् असू असू इत्येके । अन्ये तु असूङ दोषाविष्कृतौ रोगे चेत्याहुः । २००० वेट् २०० लाट् वेड्वत् । यथा वेधातुः धौर्त्य पूर्वभावे स्वप्ने च वर्तते तथा इमावपि लाट् जीवन इत्येके । वेट् लाट् इत्यन्ये। २०००. वेट् धौर्त्य पूर्वभावे स्वने च । व० वेट्टयति वेट्यतः स० [वेट्येत् वेट्येताम् प० वेट्यतु / वेट्यतात् वेट्यताम् ० अट्य अवेट्यताम् अ० अटी प० वेटाञ्चकार वेम्बभूव/वेटामास ० यात् श्व० वेटिता भ० वेटिष्यति क्रि० अवेटिष्यत् वेट्यास्ताम् वेट्यासुः वेटितारौ वेटितार: वेटिष्यतः वेटिष्यन्ति अवेटिष्यताम् अवेटिष्यन् २००१. लाट् धौर्त्य पूर्वभावे स्वप्ने च । व० लाट्यति स० लाट्येत् अष्टाम् वेटाञ्चक्रतुः प० लाट्यतु / लाट्यतात् लाट्यताम् ह्य० अलाट्यत् अलाट्यताम् अ० अलाटीत् अलाटिष्टाम् प० लाटाञ्चकार आ० लाट्यात् श्व० लाटिता लाट्यतः लाट्येताम् Jain Education International लाटाम्बभूव/लाटामास । लाटाञ्चक्रतुः असूय्यासुः असूयितारः असूयिष्यन्ति आसूयिष्यन् लाट्यास्ताम् लाटितारौ वेट्यन्ति वेट्येयुः वेट्यन्तु अट्यन् अवेटिषुः वेटाञ्चक्रुः लाट्यन्ति लाट्येयुः लाटयन्तु अलाट्यन् अलाटिषुः लाटाञ्चक्रुः लाट्यासुः लाटितार: भ० लाटिष्यति क्रि० अलाटिष्यत् २००२. लिट् अल्पार्थे कुन्सायाञ्च । व० लिट्यति लिट्यतः स० लिट्येत् लिट्येताम् प० लिट्यतु/लिट्यतात् लिट्यताम् ० अलिट्यत् अलिट्यताम् अलिटिष्टाम् लिटाञ्चक्रतुः अ० अ प० लिटाञ्चकार लिटाम्बभूव/लिटामास । आ० लिट्यात् श्व० लिटिता भ० लिटिष्यति क्रि० अलिटिष्यत् अलोट्यम् लाटिष्यतः धातुरत्नाकर प्रथम भाग लाटिष्यन्ति अलाटिष्यताम् अलारिष्यन् अ० अलोट अलोटी: अलोटिषम् प० लोटाञ्चकार व० लोटयति लोट्यतः ० लो लोट्येताम् प० लोट्यतु / लोट्यतात् लोट्यताम् अलोट अलोट्याम् अलोट्यः अलोट्यतम् अलोट्याव ० लो श्व० लोटिता भ० लोटिष्यति क्रि० अलोटिष्यत् लिट्यास्ताम् लिटितारौ लिटिष्यतः लिट्यासुः लिटितार: लिटिष्यन्ति अलिटिष्यताम् अलिटिष्यन् For Private & Personal Use Only २००३. लोट् दीप्तौ । अलोटिष्टाम् अलोटिष्ट अलोटिष्व लोटाम्बभूव / लोटामास । लोटाञ्चक्रतुः लिट्यन्ति लिट्येयुः लिट्यन्तु अलिट्यन् अलिटिषुः लिटाञ्चक्रुः लोट्यास्ताम् लोटितारौ लोटिष्यतः लोटयन्ति लोटयेयुः लोटयन्तु अलोट्यन् अलोट्यत अलोट्याम अलोटिषुः अलोटिष्ट अलोटिष्म लोटाञ्चक्रुः लोट्यासुः लोटितार: लोटिष्यन्ति अलोटिष्यताम् अलोटिष्यन् लेट् लोट् धौर्त्य पूर्वभावे स्वप्ने चेत्येके । लेला दीप्ताविति केचित् । www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy