SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण प० हणीयताम् ० अहृणीयत अ० अहणीयिष्ट प० हणीयाञ्चक्रे आ० हणीयिषीष्ट श्व० हृणीयिता भ० हणीयिष्यते क्रि० अहणीयिष्यत हणीयाम्बभूव/हणीयामास । व० वेयते स० वेयेत प० वेयताम् ह्य० अवेयत अ० अवेयिष्ट प० वेयाञ्चक्रे अहृणीयिष्येताम् १९९५. वेङ् (वे) धौर्त्ये पूर्वभावे स्वच वेयेते आ० वेयिषीष्ट श्व० वेयिता हृणीयन्ताम् हृणीतम् अहणीयन्त अहृणीयिषाताम् अहणीयिषत हणीयाञ्चक्राते हणीयाञ्चक्रिरे हृणीयेताम् व० लायते स० लायेत प० लायताम् याम्बभूव/वेयामास । ह्य० अलायत अ० अलायिष्ट प० लायाञ्चक्रे हृणीयिषीयास्ताम् हृणीयिषीरन् हृणीयितार: हणीयिष्यन्ते अहृणीयिष्यन्त हृणीयता हृणीष्ये आ० लायिषीष्ट श्व० लायिता भ० लायिष्यते वेयिषीरन् वेयितार: वेयिष्यन्ते अवेयिष्यन्त १९९६. लाङ् (ला) धौर्त्य पूर्वभावे स्वने च । लायेते लायेयाताम् लायेताम् अलायेताम् Jain Education International वेयेयाताम् वेताम् अवेयेताम् अवेयिषाताम् वेयाञ्चक्राते भ० वेयिष्यते क्रि० अवेयिष्यत अवेयिष्येताम् वेयिषीयास्ताम् वेयितारौ वेयिष्येते लायाम्बभूव/लायामास । अलायिषाताम् लायाञ्चक्राते वेयन्ते वेयेरन् वेयन्ताम् अवेयन्त लायिषीयास्ताम् लायितारौ लायिष्येते अवेयिषत वेयाञ्चक्रिरे लायन्ते लायेरन् लायन्ताम् अलायन्त अलायिषत लायाञ्चक्रिरे लायिषीरन् लायितार: लायिष्यन्ते क्रि० अलायिष्यत व० मन्तूयति समन्तूयेत् मन्तूयतः मन्तूयन्ति मन्तूयेताम् मन्तूयेयुः प० मन्तूयतु / मन्तूयतात् मन्तूयताम् मन्तूयन्तु ह्य० अमन्तूयत् अमन्तूयताम् अमन्तूयन् अ० अमन्तूयीत् अमन्तूयिष्टाम् अमन्तूयिषुः प० मन्तूयाञ्चकार मन्तूयाञ्चक्रतुः मन्तूयाञ्चक्रुः मन्तूयाम्बभूव / मन्तूयामास । १९९७. मन्तु रोषवैमनस्ययोः । आ० मन्तूय्यात् श्व० मन्तूयिता भ० मन्तूयिष्यति क्रि० अमन्तूयिष्यत् अलायिष्येताम् अलायिष्यन्त व० असूयति ० आ० वल्गुय्यात् श्व० वल्गूयिता भ० वल्गयिष्यति क्रि० अवल्गूयिष्यत् मन्तूय्यास्ताम् मन्तूयितारौ मन्तूयिष्यतः १९९८. वल्गु माधुर्यपूजयोः । वल्गुयतः व० वल्गयति सत् ताम् प० वल्गुयतु/ वल्गुयतात् वल्गूयताम् ह्य० अवल्ग्यत् अवल्गूयताम् अ० अवल्गुयीत् अष्टाम् प० वल्गुयाञ्चकार वल्गुयाञ्चक्रतुः वल्याम्बभूव / वल्गुयामास । मन्तूय्यासुः मन्तूयितार: मन्तूयिष्यन्ति अमन्तूयिष्यताम् अमन्तूयिष्यन् For Private & Personal Use Only वल्गुय्यास्ताम् वल्गुय्यासुः यता वयिष्यतः तार: वयिष्यन्ति अवल्गूयिष्यताम् अवल्गूयिष्यन् १९९९. असु मानसोपतापे । असूयतः असूताम् प० असूयतु / असूयतात् असूयताम् ह्य० आसूयत् अ० आसूयीत् प० असूयाञ्चकार वयन्ति वयेयुः वल्गुयन्तु अवल्गयन् अवयिषुः वल्गुयाञ्चक्रुः आसूयताम् आसूयिष्टाम् असूयाञ्चक्रतुः असूयन्ति असूयेयुः असूयन्तु आसूयन् आसूयिषुः असूयाञ्चक्रुः 547 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy