SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 546 धातुरत्नाकर प्रथम भाग १९९०. जुं (जु) गतौ सौत्रः। कण्डूयाम्बभूव/कण्डूयामास। व० जवति जवतः जवन्ति आ० कण्डूय्यात् कण्डूय्यास्ताम् कण्डूय्यासुः स० जवेत् जवेताम् जवेयुः श्व० कण्डूयिता कण्डूयितारौ कण्डूयितारः प० जवतु/जवतात् जवताम् जवन्तु भ० कण्डूयिष्यति कण्डूयिष्यतः कण्डूयिष्यन्ति ह्य० अजवत् अजवताम् अजवन् क्रि० अकण्डूयिष्यत् अकण्डूयिष्यताम् अकण्डूयिष्यन् अ० अजौषीत् अजौष्टाम् अजौषुः १९९२. कण्डूग् (कण्डू) गात्रविघर्षणे। प० जुजाव जुजवतुः जुजवु: व० कण्डूयते कण्डूयेते कण्डूयन्ते आ० जूयात् जूयास्ताम् जूयासुः स० कण्डूयेत कण्डूयेयाताम् कण्डूयेरन् व० जोता जोतारौ जोतार: प० कण्डूयताम् कण्डूयेताम् कण्डूयन्ताम् भ० जोष्यति जोष्यतः जोष्यन्ति ह्य० अकण्डूयत अकण्डूयेताम् अकण्डूयन्त क्रि० अजोष्यत् अजोष्यताम् अजोष्यन् अ० अकण्डूयिष्ट अकण्डूयिषाताम् अकण्डूयिषत १९९१. कगे (कग्) सौत्रः। प० कण्डयाञ्चके कण्डयाचक्राते कण्डयाञ्चक्रिरे क्रियासामान्यार्थोऽयमित्येके अनेकार्थोऽयमित्यन्ये। कण्डूयाम्बभूव/कण्डूयामास। आ० कण्डूयिषीष्ट व० कगति कगन्ति कण्डूयिषीयास्ताम् कण्डूयिषीरन् कगतः कगेताम् श्व० कण्डूयिता कगेयुः स० कगेत् कण्डूयितारौ कण्डूयितार: भ० कण्डूयिष्यते कण्डूयिष्येते कण्डूयिष्यन्ते प० कगतु/कगतात् कगताम् कगन्तु क्रि० अकण्डूयिष्यत अकण्डूयिष्येताम् अकण्डूयिष्यन्त ह्य० अकगत् अकगताम् अकगन् अ० अकगीत् अकगिष्टाम् १९९३. महीङ् (मही) वृद्धौ पूजायाञ्च। अकगिषुः अकगीत् अकगिष्टाम् अमानिषुः, इत्यादि | व० महीयते महीयेते महीयन्ते प० चकाग चकगतुः चकगुः स० महीयेत महीयेयाताम् महीयेरन् आ० कग्यात् कग्यास्ताम् प० महीयताम् महीयेताम् महीयन्ताम् श्रु० कगिता कगितारौ कगितार: ह्य० अमहीयत अमहीयेताम् अमहीयन्त भ० कगिष्यति कगिष्यतः कगिष्यन्ति अ० अमहीयिष्ट अमहीयिषाताम् अमहीयिषत क्रि० अकगिष्यत् अकगिष्यताम् अकगिष्यन् प० महीयाञ्चक्रे महीयाञ्चक्राते महीयाञ्चक्रिरे अथ धातोः कण्डवादेर्यक्-इतिसूत्रसूचिताः कण्डुप्रभृतयः सौत्रा | महीयाम्बभूव/महीयामास। उच्यन्ते। आ० महीयिषीष्ट महीयिषीयास्ताम् महीयिषीरन् व० कण्डूयति कण्डूयत: कण्डूयन्ति श्व० महीयिता महीयितारौ महीयितारः स० कण्डूयेत् कण्डूयेताम् कण्डूयेयुः भ० महीयिष्यते महीयिष्येते महीयिष्यन्ते प० कण्डूयतु/कण्डूयतात् कण्डूयताम् कण्डूयन्तु क्रि० अमहीयिष्यत अमहीयिष्येताम् अमहीयिष्यन्त ह्य० अकण्डूयत् अकण्डूयताम् अकण्डूयन् १९९४. हृणीङ् (हणी) रोषलज्जयोः। अ० अकण्डूयीत् अकण्डूयिष्टाम् अकण्डूयिषुः व० हृणीयते हणीयेते प० कण्डूयाञ्चकार कण्डूयाञ्चक्रतुः कण्डूयाञ्चक्रुः स० हृणीयेत हणीयेयाताम् हृणीयेरन् कग्यासुः हृणीयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy