________________
सौत्रादिगण
545
तुस्तुम्भ तुस्तुम्भिव तुस्तुम्भिम
अस्कम्भिषम् अस्कम्भिष्व अस्कम्भिष्म आ० स्तुभ्यात् स्तुभ्यास्ताम् स्तुभ्यासुः
प० चस्कम्भ चस्कम्भतुः चस्कम्भुः स्तुभ्याः स्तुभ्यास्तम् स्तुभ्यास्त
चस्कम्भिथ चस्कम्भथुः
चस्कम्भ स्तुभ्यासम् स्तुभ्यास्व स्तुभ्यास्म
चस्कम्भ चस्कम्भिव चस्कम्भिम श्व० स्तुम्भिता स्तुम्भितारौ स्तुम्भितार: आ० स्कभ्यात् स्कभ्यास्ताम् स्कभ्यासुः स्तुम्भितासि स्तुम्भितास्थ: स्तुम्भितास्थ
स्कभ्या: स्कभ्यास्तम् स्कभ्यास्त स्तुम्भितास्मि स्तुम्भितास्वः स्तुम्भितास्मः
स्कभ्यासम् स्कभ्यास्व स्कभ्यास्म भ० स्तुम्भिष्यति स्तुम्भिष्यतः स्तुम्भिष्यन्ति श्व० स्कम्भिता स्कम्भितारौ स्कम्भितार: स्तुम्भिष्यसि स्तुम्भिष्यथ: स्तुम्भिष्यथ
स्कम्भितासि स्कम्भितास्थ: स्कम्भितास्थ स्तुम्भिष्यामि स्तुम्भिष्याव: स्तुम्भिष्यामः स्कम्भितास्मि स्कम्भितास्वः स्कम्भितास्मः क्रि० अस्तुम्भिष्यत् अस्तुम्भिष्यताम् अस्तुम्भिष्यन् भ० स्कम्भिष्यति स्कम्भिष्यतः स्कम्भिष्यन्ति
अस्तुम्भिष्यः अस्तुम्भिष्यतम् अस्तुम्भिष्यत स्कम्भिष्यसि स्कम्भिष्यथ: स्कम्भिष्यथ अस्तुम्भिष्यम् अस्तुम्भिष्याव अस्तुम्भिष्याम स्कम्भिष्यामि
स्कम्भिष्यामः १९८८. स्कुम्भू (स्कुम्भ) रोधनार्थः। क्रि० अस्कम्भिष्यत् अस्कम्भिष्यताम् अस्कम्भिष्यन् व० स्कभ्नाति स्कभ्नीत: स्कभ्नन्ति
अस्कम्भिष्यः अस्कम्भिष्यतम् अस्कम्भिष्यत स्कभ्नासि स्कभ्नीथः स्कभ्नीथ
अस्कम्भिष्यम् अस्कम्भिष्याव अस्कम्भिष्याम स्कभ्नामि स्कभ्नीवः स्कभ्नीमः
१९८९. स्कुम्भू (स्कुम्भ) रोधनार्थः। स्कभनोति स्कभ्नुतः स्कभ्नुवन्ति, इ० व० स्कुभ्नाति स्कुभ्नीतः
स्कुभ्नन्ति स० स्कभ्नीयात् स्कभ्नीयाताम् स्कभ्नीयु:
स्कुभनोति स्कुभ्नुतः स्कुभ्नुवन्ति, इ० स्कभ्नीयाः स्कभ्नीयातम् स्कभ्नीयात
| स० स्कुभ्नीयात् स्कुभ्नीयाताम् स्कुभ्भीयुः स्कभ्नीयाम् स्कभ्नीयाव स्कभ्नीयाम
स्कुभ्नुयात् स्कुभ्नुयाताम् स्कुभ्नुयुः, इत्यादि स्कभ्नुयात् स्कभ्नुयाताम् स्कभ्नुयुः, इत्यादि | प० स्कभनात्/स्कुभ्नीतात् स्कुभ्नीताम् स्कुभनन्तु प० स्कभ्नातु/स्कभ्नीतात् स्कभ्नीताम् स्कभ्नन्तु
| स्कुनोतु/स्कुभ्नुतात् स्कुभ्नुताम् स्कुभ्नुवन्तु, इ० स्कभान/स्कभ्नीतात् स्कभ्नीतम् स्कभ्नीत
ह्य० अस्कुभ्नात् अस्कुभ्नीताम् अस्कुभ्णन् स्कभ्नानि स्कभ्नाव स्कभ्नाम
अ० अस्कुम्भीत् अस्कुम्भिष्टाम् अस्कुम्भिषुः
प० चस्कुम्भ चस्कुम्भतुः चस्कुम्भुः स्कभ्नोतु स्कभ्नुतात् स्कभ्नुताम् स्कभ्नुवन्तु,इत्यादि
आ० स्कुभ्यात् अस्कभ्नीताम्
स्कुभ्यासुः
स्कुभ्यास्ताम् ह्य० अस्कभ्नात्
अस्कभ्णन् अस्कभ्नीतम्
श्व० स्कुम्भिता स्कुम्भितारौ अस्कभ्नाः
स्कुम्भितारः अस्कभ्नीत अस्कभ्नीव अस्कभ्नाम्
अस्कभ्नीम
भ० स्कुम्भिष्यति स्कुम्भिष्यतः स्कुम्भिष्यन्ति अ० अस्कम्भीत् अस्कम्भिष्टाम् अस्कम्भिषुः
| क्रि० अस्कुम्भिष्यत् अस्कुम्भिष्यताम् अस्कुम्भिष्यन् अस्कम्भी: अस्कम्भिष्टम् अस्कम्भिष्ट
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org