SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 549 २००४. उरस् ऐश्वर्ये। व० उरस्यति उरस्यतः उरस्यन्ति स० उरस्येत् उरस्येताम् उरस्येयुः प० उरस्यतु/उरस्यतात् उरस्यताम् उरस्यन्तु ह्य० औरस्यत् औरस्यताम् औरस्यन् अ० औरसीत् औरसिष्टाम् औरसिषुः प० उरसाञ्चकार उरसाञ्चक्रतुः उरसाञ्चक्रुः उरसाम्बभूव/उरसामास। आ० उरस्यात् उरस्यास्ताम् उरस्यासुः श्व० उरसिता उरसितारौ उरसितार: भ० उरसिष्यति उरसिष्यत: उरसिष्यन्ति क्रि० औरसिष्यत् औरसिष्यताम् औरसिष्यन् २००५. उषस् प्रभातीभावे। व० उषस्यति उषस्यतः उषस्यन्ति स० उषस्येत् उषस्येताम् उषस्येयुः प० उषस्यतु/उषस्यतात् उषस्यताम् उषस्यन्तु ह्य० औषस्यत् औषस्यताम् अ० औषसीत् औषसिष्टाम् प० उपसाञ्चकार उषसाञ्चक्रतुः उषसाञ्चक्रुः उषसाम्बभूव/उषसामास। आ० उषस्यात् उषस्यास्ताम् उषस्यासुः श्व० उपसिता उषसितारौ उषसितारः भ० उपसिष्यति उषसिष्यतः उपसिष्यन्ति क्रि० औषसिष्यत् औषसिष्यताम् औषसिष्यन् २००६. इरस् ईर्ष्यायाम्! व० इरस्यति इरस्यतः इरस्यन्ति स० इरस्येत् इरस्येताम् इरस्येयुः प० इरस्यतु/इरस्यतात् इरस्यताम् इरस्यन्तु ह्य० ऐरस्यत् ऐरस्यताम् ऐरस्यन् अ० ऐरसीत् ऐरसिष्टाम् ऐरसिषुः प० इरसाञ्चकार इरसाञ्चक्रतुः । इरसाञ्चक्रुः इरसाम्बभूव/इरसामास। आ० इरस्यात् इरस्यास्ताम् इरस्यासुः श्व० इरसिता इरसितारौ इरसितार: भ० इरसिष्यति इरसिष्यतः इरसिष्यन्ति क्रि० ऐरसिष्यत् ऐरसिष्यताम् ऐरसिष्यन् २००७. तिरस् अन्तौं । व० तिरस्यति तिरस्यतः तिरस्यन्ति स० तिरस्येत् तिरस्येताम् तिरस्येयुः प० तिरस्यतु/तिरस्यतात् तिरस्यताम् तिरस्यन्तु ह्य० अतिरस्यत् अतिरस्यताम् अतिरस्यन् अ० अतिरसीत् अतिरसिष्टाम् अतिरसिषुः प० तिरसाञ्चकार तिरसाञ्चक्रतुः तिरसाञ्चक्रुः तिरसाम्बभूव/तिरसामास। आ० तिरस्यात् तिरस्यास्ताम् तिरस्यासुः श्व० तिरसिता तिरसितारौ तिरसितारः भ० तिरसिष्यति तिरसिष्यतः तिरसिष्यन्ति क्रि० अतिरसिष्यत् अतिरसिष्यताम् अतिरसिष्यन् २००८. इयस् प्रसृतौ। व० इयस्यति इयस्यतः इयस्यन्ति स० इयस्येत् इयस्येताम् इयस्येयुः प० इयस्यतु/इयस्यतात् इयस्यताम् इयस्यन्तु ह्य० ऐयस्यत् ऐयस्यताम् ऐयस्यन् अ० ऐयसीत् ऐयसिष्टाम् ऐयसिषुः प० इयसाञ्चकार इयसाञ्चक्रतुः इयसाञ्चक्रुः इयसाम्बभूव/इयसामास। आ० इयस्यात् इयस्यास्ताम् इयस्यासुः श्व० इयसिता इयसितारौ इयसितारः भ० इयसिष्यति इयसिष्यतः इयसिष्यन्ति क्रि० ऐयसिष्यत् ऐयसिष्यताम् ऐयसिष्यन् २००९. इमस् प्रसृतौ। व० इमस्यति इमस्यतः । इमस्यन्ति स० इमस्येत् इमस्येताम् इमस्येयुः प० इमस्यतु/इमस्यतात् इमस्यताम् इमस्यन्तु औषस्यन् औषसिषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy