SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 542 निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते ॥ यल्लक्ष्यम् । रामो राज्यमकारयत् । अकरोदित्यर्थः । रञ्जयति वस्त्रम्। रजतीत्यर्थः । भेदयति भूत्यान् । भिनत्तीत्यर्थः । तापयति वाचयति वाहयति घातयति तपति वक्ति वहति हन्तीर्त्यः । यद्वा प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापारानुप्रवेशो rिi विनापि बुद्ध्यारोपाद् बहुलं भवति । जान गर्भं मघवा इन्द्रः । अजीजनदित्यर्थः । एक द्वादशधा जज्ञे । जनितमित्यर्थः । षड्भिर्हलै : कृषति । कर्षयतीत्यर्थः । वान्ति पर्णशुषो वाता वान्ति पर्णमुचोऽपरे । वान्ति पर्णरुहोऽप्यन्ये ततो देवः प्रवर्षति । इति ।। अथवा नाम्नो बहुलव सिद्धेस्तत्र सूत्रच्छिद्रान्धदण्डादय उदाहरणार्थाः । तेनादन्तेषु अनुक्ता अपि बहुलं द्रष्टव्याः । तेन स्कन्ध समाहारे, ऊष छुरणे, स्फुट प्रकटभावे, वसं निवासे, इत्यादयोऽपि भवन्ति । तथा ओजयत्योजः । तडित्खचयतीवाशाः ।। पांसुर्दिशां मुखमतुत्थयदुत्थितोद्रेः । इति ।। ॥ इति णिजन्तश्चुरादयो धातवः || || चुरादिगण: सम्पूर्णः || नं नं नं Jain Education International अथ सौत्रादिधातुरूपाणि क्लविप्रभृतयो लौकिका इति रूपाणि दर्श्यन्ते तत्र १९८३. क्लवि (क्लव) विच्छायीभवने इत्यस्य । व० क्लवते क्लवसे क्लवे स० क्लवेत क्लवेथाः क्लवेय प० क्लवताम् क्लवस्व क्लवै ह्य० अक्लवत अक्लवथाः अक्लवे अ० अक्लविष्ट अक्लविष्ठाः अक्लविषि प० चक्लवे चक्लविषे चक्लवे आ० क्लविषीष्ट क्लविषीष्ठाः क्लविषीय श्व० क्लविता क्लवितासे क्लविताहे भ० क्लविष्यते क्लाविष्यसे क्लाविष्ये क्रि० अक्लविष्यत अक्लविष्यथाः For Private & Personal Use Only धातुरत्नाकर प्रथम भाग क्लवेते क्लवेथे क्लवन्ते क्लवध्वे क्लवाव क्लवामहे क्लवेयाताम् क्लवेरन् क्लवेयाथाम् क्लवेध्वम् क्लवेवहि क्लवेमहि क्लवेताम् क्लवेथाम् क्लवावहै अक् अक्लवेथाम् अक्लवावहि क्लवन्ताम् क्लवध्वम् क्लवा है अक्लवन्त अक्लवध्वम् अक्लवामहि अक्लविषाताम् अक्लविषत् अक्लविषाथाम् अक्लविष्वहि चक्लवाते चक्लवाथे चक्लविवहे अक्लविङ्कध्वम् अक्लविष्महि चक्लविरे चक्लविध्वे चक्लविमहे क्लविषीयास्ताम् क्लविषीरन् क्लविषीयास्थाम् क्लविषीध्वम् क्लविषीवहि क्लविषीमहि क्लवितारौ क्लवितासा क्लवितास्वहे क्लाविष्येते क्लाविष्येथे क्लवितारः क्लविताध्वे क्लवितास्मिहे क्लाविष्यन्ते क्लाविष्यध्वे क्लाविष्यावहे क्लाविष्यामहे अक्लविष्येताम् अक्लविष्यन्त अक्लविष्येथाम् अक्लविष्यध्वम् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy