SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ • चुरादिगण भ० हिंसिष्यति क्रि० अहिंसिष्यत् हिंसिष्यतः अहिंसिष्यताम् ॥ अथ हान्तौ ॥ १९८१. गर्हण (गर्ह) विनिन्दने । ४१४ व० गर्हयति गर्हयतः स० [गर्हयेत् गर्हयेताम् प० गर्हयतु / गर्हयतात् गर्हयताम् ० अगर्हयत् अ० अजगर्हत् प० गर्हयाञ्चकार गर्हयाम्बभूव/गर्हयामास । आ० ग श्व० गर्हयिता भ० गर्हयिष्यति क्रि० अगर्हयिष्यत् व० गर्हति स० [गर्हेत् प० गर्हतु/गर्हतात् ० अर्हत् अ० अगत् प० जगह आ० गर्ह्यात् श्व० गर्हिता भ० गर्हिष्यति क्रि० अगर्हिष्यत् गर्हयन्ति गर्हयेयुः गर्हयन्तु अर्हतम् अगर्हयन् अर्हतम् अजगर्हन् गर्हयाञ्चक्रतुः गर्हयाञ्चक्रुः गर्ह्यास्ताम् गर्हयितारौ गर्हयिष्यतः अगर्हयिष्यताम् ॥णिजभावे ॥ Jain Education International गर्हतः गर्हेताम् गर्हताम् अर्हताम् अगर्हिष्टाम् जगर्हतुः गर्ह्यास्ताम् गर्हितारौ गर्हिष्यतः हिंसिष्यन्ति अहिंसिष्यन् व० साहयति स० [साहयेत् प० साहयतु/ साहयतात् साहयताम् ह्य० असाहयत् असाहयताम् अ० असीषहत् असीषहाम् साहयतः साहयेताम् गर्ह्यासुः गर्हयितारः गर्हयिष्यन्ति अगर्हयिष्यन् गर्हन्ति गर्हेयुः गर्हन्तु अगर्हन् अर्हिषुः जगर्हः अगर्हिष्यताम् १९८२. पहण् (सह्) मर्षणे । ४१५ गर्ह्यासुः गर्हितार: गर्हिष्यन्ति अगर्हिष्यन् साहयन्ति साहयेयुः साहयन्तु असाहयन् असीषहन् प० साहयाञ्चकार साहयाम्बभूव / साहयामास । आ० साह्यात् श्व० साहयिता भ० साहयिष्यति क्रि० असाहयिष्यत् व० सहति सत् प० सहतु / सहतात् ह्य० असहत् अ० असत् प० ससाह साहयाञ्चक्रतुः साह्यास्ताम् साहयितारौ साहयिष्यतः For Private & Personal Use Only जसा यिष्यताम् ॥ णिजभावे ॥ सहत: सहेताम् सहताम् असहताम् असहिष्टाम् सेहतुः सह्यास्ताम् सहितारौ सहिष्यतः साहयाञ्चक्रुः विच्छायीभवन्तीत्यर्थः ; साह्यासुः साहयितार: साहयिष्यन्ति असाहयिष्यन् सहन्ति सहेयुः सहन्तु असहन् असहिषुः सेहुः सह्यासुः सहितार: सहिष्यन्ति आ० सह्यात् श्व० सहिता भ० सहिष्यति क्रि० असहिष्यत् असहिष्यताम् असहिष्यन् बहुलमेतन्निदर्शनम् यदेतद्भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः सतम्भूप्रभृतयः सौत्राचलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते हि धातुगणः । यल्लक्ष्यम् । मिलन्त्याशासु जीमूता विक्लवन्ते दिवि ग्रहाः । उपक्षपयति प्रावृट् क्षीयन्ते कामिविग्रहाः । इत्यादि । मुसुलक्षेपहुंकारस्तोभैः कलमखण्डिनि। कुचविष्कम्भमुत्तभ्नन्निस्कुनातीव ते स्मरः ॥ नीपानन्दोलयन्नेष प्रेङ्खोलयति मे मनः । पवनो वीजयन्नाशा ममाशामुच्चुलुम्पति ।। तावत्खर: प्रखरमुल्ललयाञ्चकार ॥ विक्लवन्ते आसन्नीभवन्तीत्यर्थः । 541 उपक्षपयति यद्वा भुवादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति । चुरादिपाठस्तु निदर्शनार्थः । यदाहु: www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy