SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 540 धातुरत्नाकर प्रथम भाग धर्षेयुः धर्षन्तु जोष्यासुः जोषन्तु व० धर्षति धर्षतः धर्षन्ति स० धर्षेत् धर्षताम प० धर्षतु/धर्षतात् धर्षताम् ह्य० अधर्षत् अधर्षताम् अधर्षन् अ० अधर्षीत् अधर्षिष्टाम् अधर्षिषुः प० दधर्ष दधृषतुः दधृषुः आ० धृष्यात् धृष्यास्ताम् धृष्यासुः ० धर्षिता धर्षितारौ धर्षितार: भ० धर्षिष्यति धर्षिष्यतः धर्षिष्यन्ति क्रि० अधर्षिष्यत् अधर्षिष्यताम अधर्षिष्यन् ॥अथ सान्तौ।। १९८०. हिसुण (हिंस्) हिंसायाम्। ४१३ व० हिंसयति हिंसयतः हिंसयन्ति स० हिंसयेत् हिंसयेताम् हिंसयेयुः प० हिंसयतु/हिंसयतात् हिंसयताम् ह्य० अहिंसयत् अहिंसयताम् अहिंसयन् अ० अजिहिंसत् अजिहिंसताम् अजिहिंसन् प० हिंसयाञ्चकार हिंसयाञ्चक्रतुः हिंसयाञ्चक्रुः हिंसयाम्बभूव/हिंसयामास। आ० हिंस्यात् हिंस्यास्ताम् ० हिंसयिता हिंसयितारौ हिंसयितारः भ० हिंसयिष्यति हिंसयिष्यतः हिंसयिष्यन्ति क्रि० अहिंसयिष्यत् अहिंसयिष्यताम् अहिंसयिष्यन् ॥णिजभावे॥ पत् प० जोषयाञ्चकार जोषयाञ्चक्रतुः जोषयाञ्चक्रुः ____ जोषयाम्बभूव/जोषयामास। आ० जोष्यात् जोष्यास्ताम् श्व० जोषयिता जोषयितारौ जोषयितारः भ० जोषयिष्यति जोषयिष्यतः जोषयिष्यन्ति क्रि० अजोषयिष्यत् अजोषयिष्यताम् अजोषयिष्यन् णिजभावे।। व० जोषति जोषतः जोषन्ति स० जोषेत् जोषताम् जोषयुः प० जोषतु जोषतात् जोषताम् ह्य० अजोषत् अजोषताम् अजोषन् अ० अजोषीत् अजोषिष्टाम् अजोषिषुः प० जुजोष जुजुषतुः जुजुषुः आ० जुष्यात् जुष्यास्ताम् जुष्यासुः श्व० जोषिता जोषितारौ जोषितारः भ० जोषिष्यति जोषिष्यतः जोषिष्यन्ति क्रि० अजोषिष्यत् अजोषिष्यताम् अजोषिष्यन् १९७९. धृषण (धृष्) प्रसहने। प्रसहनमभिभवः। ४१२ व० धर्षयति धर्षयतः धर्षयन्ति स० धर्षयेत् धर्षयेताम् धर्षयेयुः प० धर्षयतु/धर्षयतात् धर्षयताम् धर्षयन्तु ह्य० अधर्षयत् अधर्षयताम् अधर्षयन् अ० अदीधृषत् अदीधृषताम् अदीधृषन् अदधर्षत् अदधर्षताम् अदधर्षन, इत्यादि प० धर्षयाञ्चकार धर्षयाञ्चक्रतुः धर्षयाञ्चक्रुः धर्षयाम्बभूव/धर्षयामास। आ० धात् धास्ताम् धासुः श्व० धर्षयिता धर्षयितारौ धर्षयितार: भ० धर्षयिष्यति धर्षयिष्यतः धर्षयिष्यन्ति क्रि० अधर्षयिष्यत् अधर्षयिष्यताम् अधर्षयिष्यन् ॥णिजभावे।। हिंसयन्तु हिंस्यासुः हिंसतः हिंसन्ति हिंसेयुः हिंसन्तु व हिंसति स० हिंसेत् हिंसेताम् प० हिंसतु/हिंसतात् हिंसताम् ह्य० अहिंसत् अहिंसताम् अ० अहिंसीत् अहिंसिष्टाम् प० जिहिंस जिहिंसतुः आ० हिंस्यात् हिंस्यास्ताम् श्व० हिंसिता हिंसितारौ अहिंसन् अहिंसिषुः जिहिंसुः हिंस्यासुः हिंसितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy