SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ 539 ऐरीत् ईराञ्चक्रुः ईर्यासुः अशेषयन् मर्षयेयुः चुरादिगण अ० ऐरीत् ऐरिष्टाम् ऐरिषुः । क्रि० अमर्षिष्यत अमर्षिष्येताम् अमर्षिष्यन्त अमानिष्टाम् अमानिषुः, इत्यादि १९७७. शिषण (शिष्) असर्वोपयोगे। प० ईराञ्चकार ईराञ्चक्रतुः ___ असर्वोपयोगोऽनुपयुक्तत्वम्। ४१० ईराम्बभूव/ईरामास। व० शेषयति शेषयतः शेषयन्ति आ० ईर्यात् ईर्यास्ताम् स० शेषयेत् शेषयेताम् शेषयेयुः श्व० ईरिता ईरितारौ ईरितारः प० शेषयतु/शेषयतात् शेषयताम् शेषयन्तु भ० ईरिष्यति ईरिष्यतः ईरिष्यन्ति ह्य० अशेषयत् अशेषयताम् क्रि० ऐरिष्यत् ऐरिष्यताम् ऐरिष्यन् अ० अशीशिषत् अशीशिषताम् अशीशिषन् ॥अथ षान्ताश्चत्वारः॥ प० शेषयाश्चकार शेषयाञ्चक्रतुः शेषयाञ्चक्रुः १९७६. मृषिण् (मृष्) तितिक्षायाम्। ४०९ शेषयाम्बभूव/शेषयामास। व० मर्षयति मर्षयतः मर्षयन्ति आ० शेष्यात् शेष्यास्ताम् शेष्यासुः स० मर्षयेत् मर्षयेताम् श्व० शेषयिता शेषयितारौ शेषयितारः प० मर्षयतु/मर्षयतात् मर्षयताम् मर्षयन्तु भ० शेषयिष्यति शेषयिष्यतः शेषयिष्यन्ति ह्य० अमर्षयत् अमर्षयताम् अमर्षयन् क्रि० अशेषयिष्यत् अशेषयिष्यताम् अशेषयिष्यन् अ० अमीमृषत् अमीमृषताम् अमीमृषन् णिजभावे।। अममर्षत् अममर्षताम् अममर्षन्, इत्यादि | व० शेषति शेषतः शेषन्ति प० मर्षयाञ्चकार मर्षयाञ्चक्रतुः मर्षयाञ्चक्रुः स० शेषेत् शेषेताम् मर्षयाम्बभूव/मर्षयामास। प० शेषतु/शेषतात् शेषताम् आ० मात् मास्ताम् मासुः ह्य० अशेषत् अशेषताम् अशेषन् श्व० मर्षयिता मर्षयितारौ मर्षयितारः अ० अशेषीत् अशेषिष्टाम् अशेषिषुः भ० मर्षयिष्यति मर्षयिष्यतः मर्षयिष्यन्ति अशेषिष्टाम् अमानिषुः, इत्यादि क्रि० अमर्षयिष्यत् अमर्षयिष्यताम् अमर्षयिष्यन् प० शिशेष शिशिषतुः शिशिषुः णिजभावे॥ आ० शिष्यात् शिष्यास्ताम् व० मर्षते मरेते मर्षन्ते श्व० शेषिता शेषितारौ शेषितारः स० मर्चेत मर्षेयाताम् मर्षेरन् भ० शेषिष्यति शेषिष्यन्ति प० मर्षताम् मरेताम् मर्षन्ताम् क्रि० अशेषिष्यत् अशेषिष्यताम् अशेषिष्यन् ह्य० अमर्षत अमर्षताम् अमर्षन्त १९७८. जुषण (जुष्) परितर्कणे। ४११ अ० अमर्षिष्ट अमर्षिषाताम् अमर्षिषत् व० जोषयति जोषयतः जोषयन्ति प० ममृषे ममृषाते ममृषिरे स० जोषयेत् जोषयेताम् जोषयेयुः आ० मर्षिषीष्ट मर्षिषीयास्ताम् मर्षिषीरन् प० जोषयतु/जोषयतात् जोषयताम् जोषयन्तु श्व० मर्षिता मर्षितारौ मर्षितारः ह्य० अजोषयत् अजोषयताम् अजोषयन् भ० मर्षिष्यते मर्षिष्येते मर्षिष्यन्ते | अ० अजूजुषत् अजूजुषताम् अजूजुषन् शेषेयुः शेषन्तु अशेषीत् शिष्यासुः शेषिष्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy