SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 538 धातुरत्नाकर प्रथम भाग दर्भताम् अदर्भन् आपन्तु आपन् स. आपयेत् आपयेताम् आपयेयुः अ० आपयतु/आपयतात् आपयताम् आफ्यन्तु ह्य० आपयत् आपयताम् आपयन् अ० आपिपत् आपिपताम् आपिपन् अ० आपयाञ्चकार आपयाञ्चक्रतुः आपयाञ्चक्रुः आपयाम्बभूव/आपयामास। आ० आप्यात् आप्यास्ताम् आप्यासुः श्व० आपयिता आपयितारौ आपयितारः भ० आपयिष्यति आपयिष्यतः आपयिष्यन्ति क्रि० आपयिष्यत् आपयिष्यताम् आपयिष्यन् ॥णिजभावे।। व० आपति आपत: आपन्ति स० आपेत् आपेताम् आपेयुः प० आपतु/आपतात् आपताम् ह्य० आपत् आपताम् आपन् अ० आपत् आपताम् प० आप आपतुः आ० आप्यात् आप्यास्ताम् आप्यासुः श्व० आपिता आपितारौ आपितारः भ० आपिष्यति आपिष्यतः आपिष्यन्ति क्रि० आपिष्यत् आपिष्यताम् आपिष्यन ॥अथ भान्तः। १९७४. भैत् (दृभ्) भये। ४०७ व० दर्भयति दर्भयतः दर्भयन्ति स० दर्भयेत् दर्भयेताम् दर्भयेयुः प० दर्भयतु/दर्भयतात् दर्भयताम् दर्भयन्तु ह्य० अदर्भयत् अदर्भयताम् अदर्भयन् अ० अदीदृभत् अदीदृभताम् अदीदृभन् अददर्भत् अददर्भताम् अददर्भन् इ० प० दर्भयाञ्चकार दर्भयाञ्चक्रतुः दर्भयाञ्चक्रुः - दर्भयाम्बभूव/दर्भयामास। आ० दात् दास्ताम् दासुः श्व० दयिता दर्भयितारौ दर्भयितारः भ० दर्भयिष्यति दर्भयिष्यतः दर्भयिष्यन्ति क्रि० अदर्भयिष्यत् अदर्भयिष्यताम् अदर्भयिष्यन् णिजभावे॥ व० दर्भति दर्भतः दर्भन्ति स० दर्भेत् दर्भेयुः प० दर्भतु/दर्भतात् दर्भताम् दर्भन्तु ह्य० अदर्भत् अदर्भताम् अ० अदर्भीत् अदर्भिष्टाम् अदर्भिषुः प० ददर्भ ददृभतुः ततृपुः आ० दृभ्यात् दृभ्यास्ताम् दृभ्यासुः श्व० दर्भिता दर्भितारौ दर्भितार: भ० दर्भिष्यति दर्भिष्यतः दर्भिष्यन्ति क्रि० अदर्भिष्यत् अदर्भिष्यताम् अदर्भिष्यन् ॥अथ रान्ताः ॥ १९७५. ईरण (ईर्) क्षेपे। ४०८ व० ईरयति ईरयन्ति स० ईरयेत् ईरयेताम् ईरयेयुः प० ईरयतु/ईरयतात् ईरयताम् ईरयन्तु ह्य० ऐरयत् ऐरयताम् ऐरयन् अ० ऐरिरत् ऐरिरताम् ऐरिरन् प० ईरयाञ्चकार ईरयाञ्चक्रतुः ईरयाञ्चक्रुः ईरयाम्बभूव/ईरयामास। आ० ईर्यात् ईर्यास्ताम् ईर्यासुः श्व० ईरयिता ईरयितारौ ईरयितारः भ० ईरयिष्यति ईरयिष्यतः ईरयिष्यन्ति क्रि० ऐरयिष्यत् ऐरयिष्यताम् ऐरयिष्यन् ॥णिजभावे॥ व० ईरति ईरन्ति स० ईरेत् ईरेयुः प० ईरतु/ईरतात् ईरताम् | ह्य० ऐरत् आपुः ईरयतः ईरत: इरताम् ईरन्तु ऐरताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy