SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ चुरादिगण भ० मानयिष्यति क्रि० अमानयिष्यत् व० मानति मानतः ० मानेत् माताम् प० मानतु/मानतात् मानताम् ह्य० अमानत् अ० अमानीत् अमानीत् प० ममान आ० मान्यात् श्व० मानिता भ० मानिष्यति क्रि० अमानिष्यत् मानयिष्यतः अमानयिष्यताम् ॥णिजभावे ॥ आ० ताप्यात् श्व० तापयिता भ० तापयिष्यति क्रि० अतापयिष्यत् व० तपते स० तपेत प० तपताम् ह्य० अतपत अमानताम् अतानिष्टाम् अमानिष्टाम् व० तापयति स० तापयेत् अ० तापयतु / तापयतात् तापयताम् ह्य० अतापयत् अतापयताम् अ० अतीतपत् अतीतपताम् अ० तापयाञ्चकार तापयाञ्चक्रतुः तापयाम्बभूव/तापयामास । Jain Education International ममानतुः मान्यास्ताम् मानितारौ मानिष्यतः अमानिष्यताम् || अथ पान्तास्त्रयः ॥ १९७१. तपिण् (तप्) दाहे । ४०४ तापयतः तापयेताम् ताप्यास्ताम् तापयितारौ तापयिष्यतः अतापयिष्यताम् ॥णिजभावे ॥ मानयिष्यन्ति अमानयिष्यन् तपेते तपेयाताम् तपेताम् अतताम् मानन्ति मानेयुः मानन्तु अमाणन् अतानिषुः अमानिषुः, इत्यादि ममानुः मान्यासुः मानितार: मानिष्यन्ति अमानिष्यन् तापयन्ति तापयेयुः तापयन्तु अतापयन् अतीतपन् तापयाञ्चक्रुः ताप्यासुः तापयितारः तापयिष्यन्ति अतापयिष्यन् तपन्ते तपेरन् तपन्ताम् अतपन्त अ० अतपिष्ट ० तेपे आ० तपिषीष्ट श्व० तपिता भ० तपिष्यते क्रि० अतपिष्यत ० तर्पयत् अ० अतीतृपत् अततर्पत् प० तर्पयाञ्चकार व० तर्पयति तर्पयतः ० तर्पयेत् तर्पयेताम् प० तर्पयतु /तर्पयतात् तर्पयताम् अतपिष्येताम् १९७२. तर्पण (तृप्) प्रीणने । ४०५ आ० तत् श्व० तर्पयिता भ० तर्पयिष्यति क्रि० अतर्पयिष्यत् व० तर्पति स तर्फेत् प० तर्पतु/तर्पतात् तर्पयाम्बभूव तर्पयामास । ह्य तत् अ० अतपत् प० ततर्प आ० तृप्यात् श्व० तर्पिता अतपिषाताम् तेपाते भ० तर्पिष्यति क्रि० अतर्पिष्यत् तपिषीयास्ताम् तपितारौ तपिष्येते व० आपयति For Private & Personal Use Only अतर्पयताम् अतीतृपताम् अततर्पताम् तर्पयाञ्चक्रतुः तर्यास्ताम् तर्पयितारौ तर्पयिष्यतः अतर्पयिष्यताम् ॥णिजभावे ॥ तर्पतः तर्पेताम् ताम् अतर्पताम् अतर्पिष्टम् ततृपतुः तृप्यास्ताम् तर्पितारौ तर्पिष्यतः अतपिषत् तेपिरे तपिषीरन् तपितार: तपिष्यन्ते अतपिष्यन्त आपयतः तर्पयन्ति तर्पयेयुः तर्पयन्तु अतर्पयन् अतीतृपन् अततर्पन् इ० तर्पयाञ्चक्रुः तर्ष्यासुः तर्पयितार: तर्पयिष्यन्ति अतर्पयिष्यन् १९७२. आप्लृण् (आप्) लम्भने । लम्भनं प्राप्तिः । ४०६ तर्पन्ति तर्पेयुः तर्पन्तु अतर्पन् अतर्पिषुः ततृपुः तृप्यासुः तर्पितार : तर्पिष्यन्ति अतर्पिष्यताम् अतर्पिष्यन् आपयन्ति 537 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy