SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ 536 छर्दितार: छर्दिष्यन्ति अच्छर्दिष्यताम् अच्छर्दिष्यन् कृतचृतेत्यत्र तृदसाहचर्येण रुथादेरेव ग्रहणात् सादाविविकल्पभावेन, छर्दिष्यति । श्व० छर्दिता भ० छर्दिष्यति क्रि० अच्छर्दिष्यत् ॥ अथ धान्तः ॥ १९६८. शुधिण् (शुन्य्) शुद्धौ । ४०१ व० शुन्धयति शुन्धयतः ० शुन्धयेत् शुन्धयेताम् अ० शुन्धयतु / शुन्धयतात् शुन्धयताम् ह्य० अशुन्धयत् अशुन्धयताम् अ० अशुशुन्धत् अशुशुन्धताम् अ० शुन्धयाञ्चकार शुन्धयाञ्चक्रतुः शुन्धयाम्बभूव / शुन्धयामास । आ० शुन्ध्यात् श्व० शुन्धयिता भ० शुन्धयति क्रि० अशुन्धयिष्यत् ० शुन्ध स शुन्धेत प० शुन्धताम् ह्य० अशुन्धत अ० अशुन्धिष्ट प० शुशुन्धे आ० शुन्धिषीष्ट श्व० शुन्धिता भ० शुन्धय क्रि० अशुन्धिष्यत छर्दिता छर्दिष्यतः व० तानयति Jain Education International शुन्ध्यास्ताम् शुन्ध्यासुः शुन्धरौ शुन्यता: शुन्धयिष्यन्ति शुन्धयिष्यतः अशुन्धयिष्यताम् अशुन्धयिष्यन् ||णिजभावे ॥ शु शुन्यताम् शुधेताम् शुन्धयन्ति शुन्धयेः शुन्धयन्तु अशुन्धयन् अशुशुन्धन् शुन्धयाञ्चक्रुः शुन्धरौ शुधिष्येते शुन्धन्ते शुन्धेरन् शुन्धन्ताम् अशुन्धन्त शु अशुन्धिषाताम् अशुधत् शुशुधिरे शुशुन्धा शुन्धिषीयास्ताम् शुन्धिषीरन् : शुन्धिष्यन्ते अशुन्धिष्यन्त अशुधिष्येताम् ॥ अथ नान्तौ ॥ १९६९. तनूण् (तन्) श्रद्धाघाते । ४०२ तानयतः तानयन्ति ० तानयेत् तानताम् प० तानयतु / तानयतात् तानयताम् ह्य० अतानयत् अ० अतीतनत् प० तानयाञ्चकार तानयाञ्चक्रतुः तानयाम्बभूव तानयामास । आ० तान्यात् श्व० तानयिता भ० तानयिष्यति क्रि० अतानयिष्यत् व० तनति स० तत् प० तनतु / तनतात् ह्य० अतनत् अ० अतानीत् अतनीत् वन श्रद्धोपहिंसनयोरिति चान्द्रं पारायणम । प० ततान आ० तन्यात् श्व० तनिता भ० तनिष्यति क्रि० अतनिष्यत् धातुरत्नाकर प्रथम भाग तानयेयुः तानयन्तु अतानयन् अतानयताम् अतीतताम् अतीतनन् तानयाञ्चक्रुः १९७०. तान्यास्ताम् तानयितारौ तानयिष्यतः अतानयिष्यताम् आ० मान्यात् श्व० मानयिता For Private & Personal Use Only तनतः तताम् तनताम् अतनताम् अतानिष्टाम् अनिष्टाम् तेनतुः व० मानयति मानयतः समान मानताम् प० मानयतु / मानयतात् मानयताम् ह्य० अमानयत् अमानयताम् अ० अमीन अमीताम् प० मानयाञ्चकार मानयाम्बभूव / मानयामास । तेनुः तन्यास्ताम् तन्यासुः नितारौ तनितार: तनिष्यतः तनिष्यन्ति अनिष्यताम् अनिष्यन् मानण् (मान्) पूजायाम्। ४०३ मानयन्ति मानयेयुः मानयन्तु अमानयन् अमीमनन् मानयाञ्चक्रुः मानयाञ्चक्रतुः तान्यासुः तानयितार: तानयिष्यन्ति अतानयिष्यन् मान्यास्ताम् मानयितारौ तनन्ति तनेयुः तनन्तु अतणन् अतानिषुः तनिषुः, इत्यादि मान्यासुः मानयितारः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy