SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ 535 छदेयुः छदन्तु चुरादिगण स० छादयेत् छादयेताम् छादयेयुः | क्रि० असादयिष्यत् असादयिष्यताम् असादयिष्यन् प० छादयतु/छादयतात् छादयताम् छादयन्तु व० आसीदति आसीदतः आसीदन्ति ह्य० अच्छादयत् अच्छादयताम् अच्छादयन् स० आसीदेत् आसीदेताम् आसीदेयुः अ० अचिच्छदत अचिच्छदताम अचिच्छदन् | प० आसीदतु/आसीदतात् आसीदताम् आसीदन्तु प० छादयाञ्चकार छादयाञ्चक्रतुः छादयाञ्चक्रुः ह्य० आसीदत् आसीदताम् आसीदन् छादयाम्बभूव/छादयामास। अ० आसादीत् आसादिष्टाम् आसादिषुः आ० छाद्यात् छाद्यास्ताम् छाद्यासुः आसदीत् आसदिष्टाम् आसदिषुः, इ०। श्व० छादयिता छादयितारौ छादयितार: प० आससाद आसेदतुः आसेदुः भ० छादयिष्यति छादयिष्यतः छादयिष्यन्ति आ० आसद्यात् आसद्यास्ताम् आसद्यासुः क्रि० अच्छादयिष्यत् अच्छादयिष्यताम् अच्छादयिष्यन् श्व० आसदिता आसदितारौ आसदितारः व० छदति छदतः छदन्ति भ० आसदिष्यति आसदिष्यतः आसदिष्यन्ति स. छदेत् छदेताम् क्रि० आसदिष्यत् आसदिष्यताम् आसदिष्यन् प० छदतु/छदतात् छदताम् १९६७. छदण् (छ्द) संदीपने। ४०० ह्य० अच्छदत् अच्छदताम् अच्छदन् व० छर्दयति छर्दयतः छर्दयन्ति अ० अच्छादीत् अच्छादिष्टाम् अच्छादिषुः स० छर्दयेत् छर्दयेताम् छर्दयेयुः अच्छदीत् अच्छदिष्टाम् अच्छदिषुः,इत्यादि | प० छर्दयतु/छर्दयतात् छर्दयताम् छर्दयन्तु प० चच्छाद चच्छदतुः चच्छदुः ह्य० अच्छर्दयत् अच्छर्दयताम् अच्छर्दयन् आ० छद्यात् छद्यास्ताम् छद्यासुः अ० अचच्छर्दत् अचच्छर्दताम् अचच्छर्दन् श्व० छदिता छदितारौ छदितार: प० छर्दयाञ्चकार छर्दयाञ्चक्रतुः छर्दयाञ्चक्रुः भ० छदिष्यति छदिष्यतः छदिष्यन्ति ____ छर्दयाम्बभूव/छर्दयामास। क्रि० अच्छदिष्यत् अच्छदिष्यताम् अच्छदिष्यन् आ० छात् छास्ताम् छासुः १९६६. आङ:सदण (आ-सद्) गतौ। ३९९ श्व० छर्दयिता छर्दयितारौ छर्दयितार: व० सादयति सादयतः सादयन्ति भ० छर्दयिष्यति छर्दयिष्यतः छर्दयिष्यन्ति स० सादयेत् सादयेताम् सादयेयुः क्रि० अच्छर्दयिष्यत् अच्छर्दयिष्यताम अच्छर्दयिष्यन प० सादयतु/सादयतात् सादयताम् सादयन्तु णिजभावे।। ह्य० असादयत् असादयताम् असादयन् व० छदति छर्दतः छदन्ति अ० असीसदत् असीसदताम् असीसदन स० छर्देत् । छर्देताम् प० सादयाञ्चकार सादयाञ्चक्रतुः सादयाञ्चक्रुः प० छर्दतु/छर्दतात् छर्दताम् छर्दन्तु सादयाम्बभूव/सादयामास। ह्य० अच्छदत् अच्छर्दताम् अच्छर्दन आ० साद्यात् साधास्ताम् साधासुः अ० अच्छर्दीत् अच्छर्दिष्टाम् अच्छर्दिषुः श्व० सादयिता सादयितारौ सादयितारः प० चच्छर्द चच्छ्दतुः चच्छृदुः भ० सादयिष्यति सादयिष्यतः सादयिष्यन्ति आ० छूद्यात् छ्यास्ताम् छूद्यासुः छर्देयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy