SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ सौत्रादिगण 543 मृग्यसि मृग्येत अक्लविष्ये अक्लविष्यावहि अक्लविष्यामहि प्रभृतिग्रहणात्। १९८४. क्षीच् (क्षी) क्षये। - व. क्षीयते क्षीयेते क्षीयन्ते क्षीयसे क्षीयेथे क्षीयध्वे क्षीये क्षीयावहे क्षीयामहे स० क्षीयेत क्षीयेयाताम् क्षीयेरन् क्षीयेथाः क्षीयेयाथाम् क्षीयेध्वम् क्षीयेय क्षीयेवहि क्षीयेमहि प० क्षीयताम् क्षीयेताम् क्षीयन्ताम् क्षीयस्व क्षीयेथाम् क्षीयध्वम् क्षीयै क्षीयावहै क्षीयामहै ह्य० अक्षीयत अक्षीयेताम् अक्षीयन्त अक्षीयथाः अक्षीयेथाम् अक्षीयध्वम् अक्षीये अक्षीयावहि अक्षीयामहि अ० अक्षैष्ट अक्षैषाताम् अक्षैषत अक्षैष्ठाः अक्षैषाथाम् अड्डूवम्/ध्वम् अक्षैषि अक्षैष्वहि अक्षैष्महि प० चिक्षिये चिक्षियाते चिक्षियिरे चिक्षिषे चिक्षियाथे चिक्षियिध्वे/चिक्षिायदवे चिक्षिये चिक्षियिवहे चिक्षियिमहे आ० क्षेषीष्ट क्षेषीयास्ताम् क्षेषीष्ठाः क्षेषीयास्थाम् क्षेषीध्वम् क्षेषीय क्षेषीवहि क्षेषीमहि श्व० क्षेता क्षेतारौ क्षेतारः क्षेतासे क्षेतासाथे क्षेताध्वे क्षेताहे क्षेतास्वहे क्षेतास्मिहे भ० क्षेष्यते क्षेष्येते क्षेष्यन्ते क्षेष्यसे क्षेष्येथे क्षेष्यध्वे क्षेष्ये क्षेष्यावहे क्षेष्यामहे क्रि० अक्षेष्यत अक्षेष्येताम् अक्षेष्यन्त अक्षेष्यथाः अक्षेष्येथाम् अक्षेष्यध्वम् अक्षेष्ये अक्षेष्यावहि अक्षेष्यामहि १९८५. मृगच् (मृग्) अन्वेषणे। व० मृग्यति मृग्यतः मृग्यन्ति मृग्यथः मृग्यथ मृग्यामि मृग्यावः मृग्यामः स० मृग्येत् मृग्येताम् मृग्येयुः मृग्ये: मृग्येतम् मृग्येयम् मृग्येव मृग्येम प० मृग्यतु/मृग्यतात् मृग्यताम् मृग्यन्तु मृग्य/मृग्यतात् मृग्यतम् मृग्यत मृग्याणि मृग्याव मृग्याम ह्य० अमृग्यत् अमृग्यताम् अमृग्यन् अमृग्यः अमृग्यतम् अमृग्यत अमृग्यम् अमृग्याव अमृग्याम अ० अमर्गीत् अमर्गिष्टाम् अमर्गिषुः अमर्गीः अमर्गिष्टम् अमर्गिष्ट अमर्गिषम् अमर्गिष्व अमर्गिष्म प० ममर्ग मगतुः ममृगुः ममर्गिथ ममर्ग ममृगिव ममृगिम आ० मृग्यात् मृग्यास्ताम् मृग्यासुः मृग्या : मृग्यास्तम् मृग्यास्त मृग्यासम् मृग्यास्व मृग्यास्म श्व० मर्गिता मन्तिारौ मर्गितारः मन्तिासि मन्तिास्थ: मन्तिास्थ मर्गितास्मि मर्गितास्वः मर्गितास्मः भ० मर्गिष्यति मर्गिष्यतः मर्गिष्यन्ति मर्गिष्यसि मर्गिष्यथ: मर्गिष्यथ मर्गिष्यामि मर्गिष्याव: मर्गिष्यामः क्रि० अमर्गिष्यत् अमर्गिष्यताम् अमर्गिष्यन् अमर्गिष्यः अमर्गिष्यतम अमर्गिष्यत अमर्गिष्यम् अमर्गिष्याव अमर्गिष्याम ममृगथुः ममृग क्षेषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy