SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण व० लच्छति स० लच्छेत् प० लच्छन्ति लच्छेयुः लच्छन्तु अलच्छताम् अलच्छन् अलच्छिष्टाम् अलच्छिषुः ललच्छुः लच्छ्यासुः लच्छितार: भ० लच्छिष्यति लच्छिष्यन्ति क्रि० अलच्छिष्यत् अलच्छिष्यताम् अलच्छिष्यन् १२१. लाछु (लाञ्छ्) लक्षणे। १२०. लछ (लच्छ्) लक्षणे। लच्छतः लच्छेताम् लच्छतु/लच्छतात्लच्छताम् ह्य० अलच्छत् अ० अलच्छीत् प० ललच्छ आ० लच्छ्यात् व० लच्छिता + व० लाञ्छति लाञ्छतः स० लाञ्छेत् लाञ्छेताम् प० लाञ्छतु/लाञ्छतात् लाञ्छताम् ह्य० अलाञ्छत् अलाञ्छताम् अलाञ्छन् अ० अलाञ्छीत् अलाञ्छिष्टाम् अलाञ्छिषुः प० ललाञ्छ ललाञ्छतुः ललाञ्छुः आ० लाञ्छ्यात् लाञ्छ्यास्ताम् लाञ्छ्यासुः व० लाञ्छिता लाञ्छितारौ लाञ्छितार: भ० लाञ्छिष्यति लाञ्छिष्यतः लाञ्छिष्यन्ति क्रि० अलाञ्छिष्यत् अलाञ्छिष्यताम् अलाञ्छिष्यन् ललच्छतुः लच्छ्यास्ताम् लच्छितारौ लच्छिष्यतः १२२. वाछु (वाञ्छ्) इच्छायाम् । वाञ्छन्ति वाञ्छेयुः वाञ्छन्तु व० वाञ्छति स० वाञ्छेत् प० वाञ्छतु वाञ्छतात् वाञ्छताम् आ० वाञ्छ्यात् श्र०, वाञ्छिता भ० वाञ्छिष्यति क्रि० अवाञ्छिष्यत् Jain Education International लाञ्छन्ति लाञ्छेयुः लाञ्छन्तु वाञ्छतः वाञ्छेताम् ह्य० अवाञ्छत् अवाञ्छताम् अवाञ्छन् अ० अवाञ्छीत् अवाञ्छिष्टाम् अवाञ्छिषुः प० ववाञ्छ ववाञ्छतुः ववाञ्छुः वाञ्छ्यास्ताम् वाञ्छ्यासुः वाञ्छितारौ वाञ्छितार: वाञ्छिष्यन्ति वाञ्छिष्यतः अवाञ्छिष्यताम् अवाञ्छिष्यन् व० आञ्छति स० आञ्छेत् प० १२३. आछु (आञ्छ्) आयामे । आञ्छतः आञ्छेताम् आञ्छतु/आञ्छतात् आञ्छताम् आञ्छताम् आञ्छिष्टाम् आञ्छतुः आञ्छ्यास्ताम् आञ्छ्यासुः आञ्छितारौ आञ्छितारः भ० आञ्छिष्यति आञ्छिष्यतः आञ्छिष्यन्ति क्रि० आञ्छिष्यत् आञ्छिष्यताम् आञ्छिष्यन् १२४. ह्रीच्छ (ह्रीच्छ्) लज्जायाम्। हीच्छति ह्रीच्छतः हीच्छन्ति ह्रीच्छेत् हीच्छेताम् ह्रीच्छेयुः ह्रीच्छतु / ह्रीच्छतात् हीच्छताम् हीच्छन्तु अह्रीच्छताम् अह्रीच्छन् अह्रीच्छिष्टाम् अह्रीच्छिषुः जिह्रीच्छतुः जिह्रीच्छुः ह्य० आञ्छत् अ० आञ्छीत् प० आञ्छ आ० आञ्छ्यात् ४० आञ्छिता व० स० प० ह्य० अह्रीच्छत् अ० अहीच्छीत् प० जिह्रीच्छ आ० च्छात् श्व० हीच्छिता च्छ्यास्ताम् ह्रीच्छ्यासुः हीच्छितार: भ० हीच्छिष्यति हीच्छिष्यन्ति क्रि० अह्रीच्छिष्यत् अह्रीच्छिष्यताम् अह्रीच्छिष्यन् १२५. हुर्छा (हूर्च्छ) कौटिल्ये । आ० हूत् श्व० हूर्छिता भ० हूर्छिष्यति क्रि० अहूर्छिष्यत् For Private & Personal Use Only हीच्छिता हीच्छिष्यतः व० हूर्छति हूर्छत: स० हूर्च्छत् हूर्च्छताम् प० हूर्छतु/हूर्छतात् हूर्छताम् ह्य० अहूर्छत् अ० अहूछत् प० जुहूर्छ आञ्छन्ति आञ्छेयुः आञ्छन्तु आञ्छन् आञ्छिषुः आञ्छुः हूर्छन्ति हूर्छेयुः हूर्छन्तु अहूर्छन् अहूर्छिषुः जुहूर्छतुः जुहूर्छह: अहूर्छाम् अहूर्च्छष्टाम् हूर्यास्ताम् हूर्छितारौ हूर्छिष्यत: अहूर्छिष्यताम् हूर्ध्यासुः हूर्छितार: हूर्छिष्यन्ति अहूर्छिष्यन् 37 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy