________________
38
धातुरत्नाकर प्रथम भाग
मुमर्छः
१२६. मुर्छा (मूर्च्छ) मोहसमुच्छाययोः। व० मूर्छति मूर्छतः मूर्छन्ति स० मूर्छत् मूर्छताम् मूर्छयुः प० मूर्छतु/मूर्छतात् मूर्छताम् मूर्छन्तु ह्य० अमूर्छत् अमूर्छताम् अमूर्छन् अ० अमूर्चीत् अमूर्छिष्टाम् अमूर्छिषुः प० मुमूर्छ मुमूर्छतुः आ० मूर्ध्यात् मूर्यास्ताम् मूळसुः २० मूर्छिता मूर्छितारौ मूर्छितारः भ० मूर्छिष्यति मूर्छिष्यतः मूर्छिष्यन्ति क्रि० अमूर्छिष्यत् अमूर्छिष्यताम् अमूर्छिष्यन्
१२७. स्फुर्छा (स्फूर्छ) विस्मृतौ। व० स्फूर्छति स्फूर्छतः स्फूर्छन्ति स० स्फूर्छत् स्फूर्छताम् स्फूर्च्युः प० स्फूर्छतु/स्फूर्छतात् स्फूर्छताम् स्फूर्छन्तु ह्य० अस्फूर्छत् अस्फूर्छताम् अस्फूर्छन् अ० अस्फूर्चीत् अस्फूर्छिष्टाम् अस्फूर्छिषुः प० पुस्फूर्छ पुस्फूर्छतुः पुस्फर्छः आ० स्फूात् स्फूर्यास्ताम् स्फूासुः श्व० स्फूर्छिता स्फूर्छितारौ स्फूर्छितारः भ० स्फूर्छिष्यति स्फूर्छिष्यतः स्फूर्छिष्यन्ति क्रि० अस्फूर्छिष्यत् अस्फूर्छिष्यताम् अस्फूर्छिष्यन्
१२८. स्मुर्छा (स्मू ) विस्मृतौ। व० स्मूर्छति स्मूर्छतः स्मूर्छन्ति स० स्मूर्छत् स्मूर्छताम् स्मूर्छयुः प० स्मूर्छतु/स्मूर्छतात् स्मूर्छताम् स्मूर्छन्तु ह्य० अस्मूर्छत् अस्मूर्छताम् अस्मूर्छन् अ० अम्मू त् अस्मूर्छिष्टाम् अस्मूर्छिषुः प० सुस्मूर्छ सुस्मूर्छतुः सुस्मर्छ: आ० स्मू र्ध्यात् स्मूर्यास्ताम् स्मासुः व० स्मूर्छिता स्मूर्छितारौ स्मूर्छितार: भ० स्मूर्छिष्यति स्मूर्छिष्यतः
स्मूर्छिष्यन्ति
क्रि० अस्मूर्छिष्यत् अस्मूर्छिष्यताम् अस्मूर्छिष्यन्
१२९. युछ (युच्छ) प्रमादे।। व० युच्छति युच्छतः युच्छन्ति स० युच्छेत् युच्छेताम् युच्छेयुः प० युच्छतु/युच्छतात् युच्छताम् युच्छन्तु ह्य० अयुच्छत् अयुच्छताम् अयुच्छन् अ० अयुच्छीत् अयुच्छिष्टाम् अयुच्छिषुः प० युयुच्छ युयुच्छतुः युयुच्छु: आ० युच्छयात् युच्छ्यास्ताम् युच्छयासुः श्व० युच्छता युच्छितारौ युच्छितारः भ० युच्छिष्यति युच्छिष्यतः युच्छिष्यन्ति क्रि० अयुच्छिष्यत् अयुच्छिष्यताम् अयुच्छिष्यन् __अथ जान्ताश्चतुश्चत्वारिंशत् त्यजषजवर्जाः सेटश्च।।
१३०. धृज (धृज्) गतौ। व० धर्जति धर्जतः धर्जन्ति
धर्जसि धर्जथः धर्जथ धर्जामि धर्जाव: धर्नाम: धर्जेत्
धर्जेयुः धर्जे: धर्जेतम् धर्जेत
धर्जेयम् धर्जेव धर्जेम | प० धर्जतु/धर्जतात् धर्जताम् धर्जन्तु
धर्ज/धर्जतात् धर्जतम् धर्जत
धर्जानि धर्जाव धर्जाम ह्य० अधर्जत् अधर्जताम् अधर्जन्
अधर्ज: अधर्जतम् अधर्जत
अधर्जाम् अधर्जाव अधर्जाम अ० अधर्जीत् अधर्जिष्टाम् अधर्जिषुः
अधर्जीः अधर्जिष्टम् अधर्जिष्ट
अधर्जिषम अधर्जिष्व अधर्जिष्म प० दधर्ज दधृजतुः
दधृजुः दधर्जिथ दधृजथुः दधृज दधर्ज
दधृजिव दधृजिम | आ० धृज्यात् धृज्यास्ताम् धृज्यासुः
धर्जेताम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org