SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 36 ह्य० असश्चत् अ० असश्चीत् प० ससश्च आ० सध्यात् श्व० सश्चिता भ० सश्चिष्यति क्रि० असश्चिष्यत् व० ग्रोचति स० ग्रोचेत् प० ग्रोचेताम् ग्रोचतु / ग्रोचतात् ग्रोचताम् अग्रोचताम् ० अग्रोचत् अ० अग्रुचत् तथा - अग्रोचीत् प० जुग्रोच आ० ग्रुच्यात् श्वо ग्रोचिता भ० ग्रोचिष्यति क्रि० अग्रोचिष्यत् व० ग्लोचति ० ग्लोचेत् असश्चताम् असश्चन् असश्चिष्टाम् असश्चिषुः ससश्चतुः ससश्चुः सध्यास्ताम् सश्च्यासुः सचितारौ सश्चितार: सश्चिष्यतः सश्चिष्यन्ति असश्चिष्यताम् असश्चिष्यन् ११७. च स्तेये । ग्रोचतः अ० अग्लुचत् तथा - अग्लोचीत् प० जुग्लोच आ० ग्लुच्यात् श्व० ग्लोचिता भ० ग्लोचिष्यति क्रि० अग्लोचिष्यत् ग्लोचेताम् प० ग्लोचतु / ग्लोचतात् ग्लोचताम् ० अग्लोचत् अग्लोचताम् अग्रुचताम् अग्रुचन् अग्रोचिष्टाम् अग्रोचिषुः जुम्रुचतुः ग्रुच्यास्ताम् ग्रोचितारौ ग्रोचिष्यतः अग्रोचिष्यताम् ११८. ग्लुचू ( ग्लुच्) स्तेये । गतावपि केचित् । ग्लोचतः Jain Education International ग्रोचन्ति ग्रोचेयुः ग्रोचन्तु अग्रोचन् जुम्रुचुः ग्रुच्यासुः ग्रोचितार: ग्रोचिष्यन्ति अग्रोचिष्यन् ग्लोचन्ति ग्लोचेयुः ग्लोचन्तु अग्लोचन् अग्लुचताम् अग्लुचन् अग्लोचिष्टाम् अग्लोचिषुः जुग्लुचतुः जुग्लुचुः ग्लुच्यास्ताम् ग्लुच्यासुः ग्लोचितारौ ग्लोचितार: ग्लोचिष्यतः ग्लोचिष्यन्ति अग्लोचिष्यताम् अग्लोचिष्यन् अथ छान्ता एकादश सेटच । व० म्लेच्छति म्लेच्छसि म्लेच्छामि स० म्लेच्छेत् म्लेच्छेः म्लेच्छेयम् प० म्लेच्छतु / म्लेच्छतात् म्लेच्छताम् म्लेच्छ/ म्लेच्छतात् म्लेच्छतम् म्लेच्छानि ० अम्लेच्छत् अम्लेच्छः ११९. म्लेछ (म्लेच्छ्) स्तेये । अम्लेच्छम् अ० अम्लेच्छीत् अम्लेच्छी: प० अम्लेच्छिषम् मिम्लेच्छ मिम्लेच्छिथ मिम्लेच्छ आम्लेच्छ्त् म्लेच्छया: म्लेच्छ्यासम् श्व० म्लेच्छिता म्लेच्छितासि म्लेच्छितास्मि भ० म्लेच्छिष्यति म्लेच्छिष्यसि म्लेच्छिष्यामि क्रि० अम्लेच्छिष्यत् अम्लेच्छिष्यः अम्लेच्छिष्यम् For Private & Personal Use Only धातुरत्नाकर प्रथम भाग म्लेच्छतः म्लेच्छथः म्लेच्छावः म्लेच्छामः म्लेच्छेताम् म्लेच्छेयुः म्लेच्छेतम् म्लेच्छेत म्लेच्छेव म्लेच्छेम म्लेच्छन्तु म्लेच्छत म्लेच्छन्ति म्लेच्छथ म्लेच्छाव म्लेच्छाम अम्लेच्छताम् अम्लेच्छन् अम्लेच्छतम् अम्लेच्छत अम्लेच्छाव अम्लेच्छाम अम्लेच्छिष्टाम् अम्लेच्छिषुः अम्लेच्छिष्टम् अम्लेच्छिष्ट अम्लेच्छिष्व अम्लेच्छिष्म मिम्लेच्छतुः मिम्लेच्छुः मिम्लेच्छथुः मिम्लेच्छ मिम्लेच्छिव मिम्लेच्छिम म्लेच्छ्यास्ताम् म्लेच्छ्यासुः म्लेच्छ्यास्तम् म्लेच्छ्यास्त म्लेच्छ्यास्व म्लेच्छ्यास्म म्लेच्छितारौ म्लेच्छितार: म्लेच्छितास्थः म्लेच्छितास्थ म्लेच्छितास्वः म्लेच्छितास्मः म्लेच्छिष्यतः म्लेच्छिष्यन्ति म्लेच्छिष्यथः म्लेच्छिष्यथ म्लेच्छिष्यावः म्लेच्छिष्यामः अम्लेच्छिष्यताम् अम्लेच्छिष्यन् अम्लेच्छिष्यतम् अम्लेच्छिष्यत अम्लेच्छिष्याव अम्लेच्छिष्याम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy