SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण आ० मच्यात् श्व० मञ्चिता भ० मञ्चिष्यति क्रि० अमञ्चिष्यत् व० मुञ्चति मुञ्चतः स० मुञ्चेत् मुञ्चेताम् प० मुञ्चतु/मुञ्चतात् मुञ्चताम् ह्य० अमुञ्चत् अ० अमुञ्चीत् प० मच्यास्ताम् मच्यासुः मञ्चितारौ मञ्चितार: मञ्चिष्यतः मञ्चिष्यन्ति अमञ्चिष्यताम् अमञ्चिष्यन् १११. मुञ्च (मुञ्च) गतौ । व० म्रुञ्चति स० म्रुञ्चेत् प० मुमुञ्च मुमुञ्चतुः आ० मुच्यात् मुच्यास्ताम् श्व० मुञ्चिता मुञ्चितारौ मुञ्चिष्यतः भ० मुञ्चति क्रि० अमुञ्चिष्यत् अमुचिष्यताम् ११२. म्रुञ्च (मुञ्च) गतौ । ह्य० अम्रुञ्चत् अ० अम्रुञ्चीत् प० मुम्रुञ्च अमुञ्चताम् अमुञ्चष्टाम् म्रुञ्चतः म्रुञ्चेताम् म्रुञ्चतु/म्रुञ्चतात् म्रुञ्चताम् अम्रुञ्चताम् अनुचिष्टाम् Jain Education International मुम्रुञ्चतुः म्रुच्यास्ताम् म्रुञ्चितारौ म्रुचिष्यतः आ० म्रुच्यात् श्व० म्रुञ्चिता भ० म्रुञ्चिष्यति क्रि० अम्रुञ्चिष्यत् अनुञ्चिष्यताम् मुञ्चन्ति मुञ्चेयुः मुञ्चन्तु अमुञ्चन् अमुचिषुः मुमुचुः मुच्यासुः मुञ्चितार: मुञ्चिष्यन्ति अमुञ्चष्यन् व० प्रोचति स० प्रोचेत् म्रोचेताम् प० म्रोचतु/म्रोचतात् म्रोचताम् ० अम्रोचत् अम्रोचताम् अ० अम्रुचत् अम्रुचताम् तथा म्रुञ्चन्ति म्रुञ्चेयुः म्रुञ्चन्तु अम्रुञ्चन् अम्रुञ्चिषुः मुम्रुचुः म्रुच्यासुः मुञ्चितार: मुञ्चिष्यन्ति अम्रुश्चिष्यन् ११३. म्रुचू (प्रुच्) गतौ । प्रोचतः प्रोचन्ति म्रोचेयुः प्रोचन्तु अम्रोचन् अम्रुचन् अम्रोचीत् प० मुम्रोच आ० म्रुच्यात् श्व० प्रोचिता भ० म्रोचिष्यति क्रि० अम्रोचिष्यत् व० सo प० व० म्लोचति स० म्लोचेत् म्लोचेताम् प० म्लोचतु/म्लोचतात् म्लोचताम् ह्य० अम्लोत् अ० अम्लोचीत् प० मुम्लोच आ० म्लुच्यात् श्व० म्लोचिता भ० लोचिष्यति क्रि० अम्लोचिष्यत् ११४. म्लुचू (म्लुच्) गतौ । म्लोचत: ११५. अम्रोचिष्टाम् मुम्रुचतुः म्रुच्यास्ताम् म्रोचितारौ म्रोचिष्यतः अम्रोचिष्यताम् ग्लुञ्चति ग्लुञ्चेत् ग्लुञ्चतु / ग्लुञ्चतात् ह्य० अग्लुञ्चत् अ० अग्लुचत् तथा - अग्लुञ्चीत् प० जुग्लुञ्च आ० ग्लुच्यात् श्व० ग्लुञ्चिता भ० ग्लुञ्चिष्यति क्रि० अग्लुञ्चिष्यत् For Private & Personal Use Only अम्रोचिषुः मुम्रुचुः म्रुच्यासुः म्रोचितारः प्रोचिष्यन्ति अम्रोचिष्यन् म्लोचन्ति म्लोचेयुः म्लोचन्तु अम्लोचताम् अम्लोचन् अम्लोचिष्टाम् अम्लोचिषुः मुम्लुचतुः मुम्लुचुः म्लुच्यास्ताम् म्लुच्यासुः म्लोचितारौ म्लोचितार: म्लोचिष्यतः म्लोचिष्यन्ति अम्लोचिष्यताम् अम्लोचिष्यन् ग्लुञ्च (ग्लुञ्च) गतौ । ग्लुञ्चतः ग्लुञ्चन्ति ग्लुञ्चेताम् ग्लुञ्चेयुः ग्लुञ्चताम् ग्लुञ्चन्तु अग्लुञ्चताम् अग्लुञ्चन् अग्लुचताम् अग्लुचन् अग्लुञ्चिष्टाम् अग्लुञ्चिषुः जुग्लुञ्चतुः जुग्लुचुः ग्लुच्यास्ताम् ग्लुच्यासुः लुञ्चिता ग्लुञ्चितार: ग्लुञ्चिष्यतः ग्लुञ्चिष्यन्ति अग्लुञ्चिष्यताम् अग्लुञ्चिष्यन् व० सश्चति सश्चतः स० श्चेत् सश्चेताम् प० सश्चतु/सश्चतात् सश्चताम् ११६. षस्व (सश्च) गतौ । सश्चन्ति सश्चेयुः सश्चन्तु 35 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy