SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 34 धातुरत्नाकर प्रथम भाग ति आञ्चन् तञ्चन्तु आनञ्चः आ० अर्ध्यात् अास्ताम् अासुः श्व० अर्चिता अर्चितारौ अर्चितारः भ० अर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति क्रि० आर्चिष्यत् आर्चिष्यताम् आर्चिष्यन् १०५. अचू (अ) गतौ। व० अञ्चति अञ्चतः अञ्चन्ति स० अञ्चत् अञ्चेताम् अञ्चेयुः प० अञ्चतु/अञ्चतात् अञ्चताम् अञ्चन्तु ह्य० आञ्चत् आञ्चताम् अ० आञ्चीत् आञ्चिष्टाम् आञ्चिषुः प० आनञ्च आनञ्चतुः आ० अच्यात् अच्यास्ताम् अच्यासुः पूजायां विषये अञ्च्यात् अञ्च्यास्ताम् अञ्च्यासुः श्व० अञ्चिता अञ्चितारौ अञ्चितार: भ० अञ्चिष्यति अञ्चिष्यतः अञ्चिष्यन्ति क्रि० आश्चिष्यत् आञ्चिष्यताम् आञ्चिष्यन् १०६. तपे (तञ्च) गतौ। व० वञ्चति वञ्चतः वञ्चन्ति स० वञ्चत वञ्चेताम् वञ्चेयुः प० वञ्चतु/वञ्चतात् वञ्चताम् वञ्चन्तु ह्य० अवञ्चत् अवञ्चताम् अवञ्चन् अ० अवञ्चीत् अवञ्चिष्टाम् अवञ्चिषुः प० ववञ्च ववञ्चतुः ववञ्चुः आ० वच्यात् वच्यास्ताम् वच्यासुः श्व० वञ्चिता वञ्चितारौ वञ्चितारः भ० वञ्चिष्यति वञ्चिष्यतः वञ्चिष्यन्ति क्रि० अवञ्चिष्यत् अवञ्चिष्यताम् अवञ्चिष्यन् १०७. चयू (चञ्च) गतौ। व० चञ्चति चञ्चतः चञ्चन्ति स० चञ्चेत् चञ्चेताम् चञ्चेयुः प० चञ्चतु/चञ्चतात् चञ्चताम् चञ्चन्तु ह्य० अचञ्चत् अचञ्चताम् अचञ्चन् अ० अचञ्चीत् अचञ्चिष्टाम् अचञ्चिषुः प० चचञ्च चचञ्चतुः चचञ्चः आ० चच्यात् चच्यास्ताम् चच्यासुः श्व० चञ्चिता चञ्चितारौ चञ्चितार: भ० चञ्चिष्यति चञ्चिष्यतः चञ्चिष्यन्ति क्रि० अचञ्चिष्यत् अचञ्चिष्यताम् अचञ्चिष्यन् १०८. तञ् (त) गतौ। व० तञ्चति तञ्चतः तञ्चन्ति स० तञ्चेत् तञ्चेताम् तञ्चेयुः प० तञ्चतु/तञ्चतात् तञ्चताम् ह्य० अतञ्चत् अतञ्चताम् अतञ्चन् अ० अतञ्चीत् अतञ्चिष्टाम् अतञ्चिषुः प० ततञ्च ततञ्चतुः ततञ्चुः आ० तच्यात् तच्यास्ताम् तच्यासुः श्व० तञ्चिता तञ्चितारों तञ्चितार: भ० तञ्चिष्यति तञ्चिष्यतः तञ्चिष्यन्ति क्रि० अतञ्चिष्यत् अतञ्चिष्यताम् अतञ्चिष्यन् १०९. त्वञ्चू (त्व) गतौ। व० त्वञ्चति त्वञ्चतः त्वञ्चन्ति स० त्वञ्चेत् त्वञ्चेताम् त्वञ्चेयुः प० त्वञ्चतु/त्वञ्चतात् त्वञ्चताम् त्वञ्चन्तु ह्य० अत्वञ्चत् अत्वञ्चताम् अत्वञ्चन् अ० अत्वञ्चीत् अत्वञ्चिष्टाम् अत्वञ्चिषुः प० तत्वञ्च तत्वञ्चतुः तत्वञ्चः आ० त्वच्यात् त्वच्यास्ताम् त्वच्यासुः श्व० त्वञ्चिता त्वञ्चितारौ त्वञ्चितारः भ० त्वञ्चिष्यति त्वञ्चिष्यतः त्वञ्चिष्यन्ति क्रि० अत्वञ्चिष्यत् अत्वञ्चिष्यताम् अत्वञ्चिष्यन् ११०. मयू (मञ्च) गतौ। व० मञ्चति मञ्चत: मञ्चन्ति स० मञ्चेत् मञ्चेताम् प० मञ्चतु/मञ्चतात् मञ्चताम् ह्य० अमञ्चत् अमञ्चताम् अमञ्चन् अ० अमञ्चीत् अमञ्चिष्टाम् . अमञ्चिषुः प० ममञ्च ममञ्चतुः ममञ्चः मञ्छेयुः मञ्चन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy