SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ 518 अ० अचकत्रत् अचकत्रताम् अचकत्रन् प० कत्रयाञ्चकार कत्रयाञ्चक्रतुः कत्रयाञ्चक्रुः कत्रयाम्बभूव/कत्रयामास। आ० कत्र्यात् कत्र्यास्ताम् कत्र्यासुः श्व० कत्रयिता कत्रयितारौ कत्रयितार: भ० कत्रयिष्यति कत्रयिष्यतः कत्रयिष्यन्ति क्रि० अकत्रयिष्यत् अकत्रयिष्यताम् अकत्रयिष्यन् १९०५. गात्रण (गा) शैथिल्ये। ३३८ व० गात्रयति गात्रयत: गात्रयन्ति स० गात्रयेत् गात्रयेताम् गात्रयेयुः प० गात्रयतु/गात्रयतात् गात्रयताम् ह्य० अगात्रयत् अगात्रयताम् अगात्रयन् गावगातु अ० अजगात्रत् अजगात्रताम् अजगात्रन् धातुरत्नाकर प्रथम भाग चित्रयति आलेख्यं करोति कदाचित्पश्यति वा वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये। १९०७. छिद्रण (छिद्र) भेदे। ३४० व० छिद्रयति छिद्रयतः छिद्रयन्ति स० छिद्रयेत् छिद्रयेताम् छिद्रयेयुः प० छिद्रयतु/छिद्रयतात् छिद्रयताम् छिद्रयन्तु ह्य० अच्छिद्रयत् अच्छिद्रयन् अ० अचिच्छिद्रत् अचिच्छिद्रताम् । अचिच्छिद्रन् प० छिद्रयाञ्चकार छिद्रयाञ्चक्रतुः छिद्रयाञ्चक्रुः छिद्रयाम्बभूव/छिद्रयामास। आ० छिद्रयात् छिद्र्यास्ताम् छिद्रयासुः श्व० छिद्रयिता छिद्रयितारौ छिद्रयितार: भ० छिद्रयिष्यति छिद्रयिष्यतः छिद्रयिष्यन्ति क्रि० अच्छिद्रयिष्यत् अच्छिद्रयिष्यताम् अच्छिद्रयिष्यन् १९०८. मिश्रण (मिथ्र) सम्पर्चने। सम्पर्चनं श्लेषः। ३४१ व० मिश्रयति मिश्रयत: मिश्रयन्ति स० मिश्रयेत् मिश्रयेताम् मिश्रयेयुः प० मिश्रयतु/मिश्रयतात् मिश्रयताम् मिश्रयन्तु ह्य० अमिश्रयत् अमिश्रयताम् अमिश्रयन् अ० अमिमिश्रत अमिमिश्रताम् अमिमिश्रन् प० मिश्रयाञ्चकार मिश्रयाञ्चक्रतुः मिश्रयाम्बभूव/मिश्रयामास। आ० मिश्रयात् मिश्रयास्ताम् मियासुः श्व० मिश्रयिता मिश्रयितारौ मिश्रयितारः भ० मिश्रयिष्यति मिश्रयिष्यतः मिश्रयिष्यन्ति क्रि० अमिश्रयिष्यत् अमिश्रयिष्यताम् अमिश्रयिष्यन् १९०९. वरण (वर) ईप्सायाम्। ३४२ व० वरयति वरयत: वरयन्ति स० वरयेत् वरयेताम् प० वरयतु/वरयतात् वरयताम् वरयन्तु ह्य० अवरयत् अवरयताम् अवरयन प० गात्रयाञ्चकार गात्रयाञ्चक्रतुः गात्रयाञ्चक्रुः गात्रयाम्बभूव/गात्रयामास। आ० गात्र्यात् गात्र्यास्ताम् गात्र्यासुः श्व० गात्रयिता गात्रयितारौ गात्रयितारः भ० गात्रयिष्यति गात्रयिष्यतः गात्रयिष्यन्ति क्रि० अगायिष्यत् अगात्रयिष्यताम् अगात्रयिष्यन् १९०६. चित्रण (चित्र) चित्रक्रियाकदाचिदृष्ट्योः। ३३९ व० चित्रयति चित्रयत: चित्रयन्ति स० चित्रयेत् चित्रयेताम् चित्रयेयुः प० चित्रयतु/चित्रयतात् चित्रयताम् चित्रचितु ह्य० अचित्रयत् अचित्रयताम् अचित्रयन् अ० अचिचित्रत् अचिचित्रताम् अचिचित्रन प० चित्रयाञ्चकार चित्रयाञ्चक्रतुः चित्रयाञ्चक्रुः चित्रयाम्बभूव/चित्रयामास) आ० चित्र्यात् चित्र्यास्ताम् चित्र्यासुः २० चित्रयिता चित्रयितारौ चित्रयितारः भ० चित्रयिष्यति चित्रयिष्यतः चित्रयिष्यन्ति क्रि० अचित्रयिष्यत् अचित्रयिष्यताम् अचित्रयिष्यन् मिश्रयाञ्चक्रुः वरयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy