SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ चुरादिगण प० व्याययतु/ व्याययतात् व्याययताम् ह्य० अव्याययत् अव्याययताम् अ० अविव्ययत् अविव्ययताम् प० व्याययाञ्चकार व्याययाञ्चक्रतुः व्याययाम्बभूव/व्यायव्यायास् आ० व्याय्यात् श्व० व्याययिता भ० व्याययिष्यति क्रि० अव्याययिष्यत् १९०० सूत्रण (सूत्र) विमोचने । ३३३ विमोचनं मोचनाभावो ग्रन्थनमितियावत् । व० सूत्रयति सूत्रयतः ० सूत् सूत्रयेताम् प० सूत्रयतु / सूत्रयतात् सूत्रयताम् ह्य० असूत्रयत् असूत्रयताम् अ० असुसूत्रत् असुसूत्रताम् प० सूत्रयाञ्चकार सूत्रयाञ्चक्रतुः सूत्रयाम्बभूव / सूत्रयामास । व्याय्यास्ताम् व्याय्यासुः व्याययितारौ व्याययितारः व्याययिष्यतः व्याययिष्यन्ति अव्याययिष्यताम् अव्याययिष्यन् ॥अथ रान्तास्त्रयोदश ।। व० मूत्रयति स० मूत्रयेत् प० मूत्रयतु / मूत्रयतात् मूत्रयताम् ह्य० अमूत्रयत् अमूत्रयताम् अ० अमुमूत्रत् अमुमूत्रताम् प० मूत्रयाञ्चकार मूत्रयाञ्चक्रतुः मूत्रयाम्बभूव / मूत्रयामास । आ० मूत्र्यात् Jain Education International व्याययन्तु अव्याययन् अविव्ययन् व्याययाञ्चक्रुः आ० सूत्र्यात् सूत्र्यास्ताम् सूत्र्यासुः श्व० सूत्रयिता सूत्रयितारौ सूत्रयितार: भ० सूत्रयिष्यति सूत्रयिष्यतः सूत क्रि० असूत्रयिष्यत् असूत्रयिष्यताम् असूत्रयिष्यन् १९०१. मूत्रण (मूत्र) प्रस्रवणे । ३३४ मूत्रयतः मूत्रयेताम् मूत्र्यास्ताम् सूत्रयन्ति सूत्रयेयुः सूत्रसूतु असूत्रयन् असुसूत्रन् सूत्रयाञ्चक्रुः मूत्रयन्ति मूत्रयेयुः मूत्रमूतु अमूत्रयन् अमुमूत्रन् मूत्रयाञ्चक्रुः मूत्र्यासुः श्व० मूत्रयिता भ० मूत्रयिष्यति क्रि० अमूत्रयिष्यत् व० पारयति ० पारयेत् अमूत्रयिष्यताम् अमूत्रयिष्यन् १९०२. पारण् (पार्) कर्मसमाप्तौ । ३३५ प० पारयतु/पारयतात् पारयताम् ह्य० अपारयत् अपारयताम् अ० अपपारत् अपपारताम् प० पारयाञ्चकार पारयाञ्चक्रतुः आ० पार्यात् श्व० पारयिता पारयाम्बभूव / पारयामास । भ० पारयिष्यति क्रि० अपारयिष्यत् मूत्रयितारौ मूत्रयिष्यतः ० अतीरयत् अ० अतितीरत् प० तीरयाञ्चकार पारयतः पारयेताम् व० तीरयति तीरयतः स० तीरयेत् तीरयेताम् प० तीरयतु / तीरयतात् तीरयताम् आ० तीर्यात् श्व० तीरयिता भ० तीरयिष्यति क्रि० अतीरयिष्यत् पार्यास्ताम् पारयितारौ पारयिष्यतः अपारयिष्यताम् अपारयिष्यन् १९०३. तीरण् (तीर्) कर्मसमाप्तौ । ३३६ तीरयाम्बभूव/तीरयामास । For Private & Personal Use Only अतीरयताम् अतितीरताम् तीरयाञ्चक्रतुः मूत्रयितार: मूत्रयिष्यन्ति तीर्यास्ताम् तीरयितारौ तीरयिष्यतः पारयन्ति पारयेयुः पारयन्तु अपारयन् अपपारन् पारयाञ्चक्रुः व० कत्रयति कत्रयतः ० त् कत्रयेताम् प० कत्रयतु/ कत्रयतात् कत्रयताम् ह्य० अकत्रयत् अकत्रयताम् पार्यासुः पारयितार: पारयिष्यन्ति तीरयन्ति तीरयेयुः तीरयन्तु तीर्यासुः तीरयितार: तीरयिष्यन्ति अतीरयिष्यताम् अतीरयिष्यन् अतीरयन् अतितीरन् तीरयाञ्चक्रुः १९०४. कत्रण (कत्र्) शैथिल्ये । ३३७ कत्रयन्ति कत्रयेयुः कत्रकतु अकत्रयन् 517 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy