SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 516 धातुरलाकर प्रथम भाग ॥अथ मान्ताः पञ्च।। १८९४. भामण् (भाम्) क्रोधे। ३२७ व० भामयति भामयतः भामयन्ति स० भामयेत् भामयेताम् भामयेयुः प० भामयतु/भामयतात् भामयताम् भामयन्तु ह्य० अभामयत् अभामयताम् अभामयन् अ० अबभामत् अबभामताम् अबभामन् प० भामयाञ्चकार भामयाञ्चक्रतुः । भामयाञ्चक्रुः भामयाम्बभूव/भामयामास। आ० भाम्यात् भाम्यास्ताम् भाम्यासुः श्व० भामयिता भामयितारौ भामयितार: भ० भामयिष्यति भामयिष्यतः भामयिष्यन्ति क्रि० अभामयिष्यत् अभामयिष्यताम् अभामयिष्यन् १८९५. गोमण (गोम्) उपलेपने। ३२८ व० गोमयति गोमयतः गोमयन्ति स० गोमयेत् गोमयेताम् प० गोमयतु/गोमयतात् गोमयताम् ह्य० अगोमयत् अगोमयताम् अगोमयन् अ० अजुगोमत् अजुगोमताम् अजुगोमन् प० गोमयाञ्चकार गोमयाञ्चक्रतुः गोमयाञ्चक्रुः गोमयाम्बभूव/गोमयामास। आ० गोम्यात् गोम्यास्ताम् श्व० गोमयिता गोमयितारौ गोमयितार: भ० गोमयिष्यति गोमयिष्यतः गोमयिष्यन्ति क्रि० अगोमयिष्यत् अगोमयिष्यताम् अगोमयिष्यन् १८९६. सामण (साम्) सान्त्वने। सान्त्वनं प्रीणनम्। ३२९ व० सामयति सामयतः सामयन्ति स० सामयेत् सामयेताम् सामयेयुः प० सामयतु/सामयतात् सामयताम् सामयन्तु ह्य० असामयत् असामयताम् असामयन् अ० अससामत् अससामताम् अससामन् गोमयेयुः गोमयन्तु प० सामयाञ्चकार सामयाञ्चक्रतुः सामयाञ्चक्रुः सामयाम्बभूव/सामयामास। आ० साम्यात् साम्यास्ताम् साम्यासुः श्व० सामयिता सामयितारौ सामयितारः भ० सामयिष्यति सामयिष्यतः सामयिष्यन्ति क्रि० असामयिष्यत् असामयिष्यताम् असामयिष्यन् १८९७. श्रामण (श्राम्) आमन्त्रणे। ३३० व० श्रामयति श्रामयत: श्रामयन्ति स० श्रामयेत् श्रामयेताम् श्रामयेयुः प० श्रामयतु/श्रामयतात् श्रामयताम् श्रामयन्तु ह्य० अश्रामयत् अश्रामयताम् अश्रामयन् अ० अशश्रामत् अशश्रामताम् अशश्रामन् प० श्रामयाञ्चकार श्रामयाञ्चक्रतुः श्रामयाञ्चक्रुः श्रामयाम्बभूव/श्रामयामास। आ० श्राम्यात् श्राम्यास्ताम् श्राम्यासुः श्व० श्रामयिता श्रामयितारौ श्रामयितारः भ० श्रामयिष्यति श्रामयिष्यतः श्रामयिष्यन्ति क्रि० अश्रामयिष्यत् अश्रामयिष्यताम् अश्रामयिष्यन् १८९८. स्तोमण (स्तोम्) श्लाघायाम्। ३३१ व० स्तोमयति स्तोमयत: स्तोमयन्ति स० स्तोमयेत् स्तोमयेताम् स्तोमयेयुः प० स्तोमयतु/स्तोमयतात् स्तोमयताम् स्तोमयन्तु ह्य० अस्तोमयत् अस्तोमयताम् अस्तोमयन् अ० अतुस्तोमत् अतुस्तोमताम् ____ अतुस्तोमन् प० स्तोमयाञ्चकार स्तोमयाञ्चक्रतुः स्तोमयाञ्चक्रुः स्तोमयाम्बभूव/स्तोमयामास। आ० स्तोम्यात् स्तोम्यास्ताम् स्तोम्यासुः श्व० स्तोमयिता स्तोमयितारौ स्तोमयितार: भ० स्तोमयिष्यति स्तोमयिष्यतः स्तोमयिष्यन्ति क्रि० अस्तोमयिष्यत् अस्तोमयिष्यताम् अस्तोमयिष्यन् १६८२. व्ययण (व्यय) क्षये। ११५ व० व्याययति व्याययतः व्याययन्ति | स० व्याययेत् व्याययेताम् व्याययेयुः गोम्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy