SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ 515 कृपयितारौ स्तेनयेयुः स्तेनयन्तु पयत् चुरादिगण __ १८८८. स्तेनण् (स्तेन्) चौर्ये। ३२१ व० स्तेनयति स्तेनयतः स्तेनयन्ति स० स्तेनयेत् स्तेनयेताम् प० स्तेनयतु/स्तेनयतात् स्तेनयताम् ह्य० अस्तेनयत् अस्तेनयताम् अस्तेनयन् अ० अतिस्तेनत् अतिस्तेनताम् अतिस्तेनन् प० स्तेनयाञ्चकार स्तेनयाञ्चक्रतुः स्तेनयाञ्चक्रुः स्तेनयाम्बभूव/स्तेनयापास। आ० स्तेन्यात् स्तेन्यास्ताम् स्तेन्यासुः श्व० स्तेनयिता स्तेनयितारौ स्तेनयितारः भ० स्तेनयिष्यति स्तेनयिष्यतः स्तेनयिष्यन्ति क्रि० अस्तेनयिष्यत् अस्तेनयिष्यताम् अस्तेनयिष्यन् १८८९. ऊनण् (ऊन्) परिहाणे। ३२२ व० ऊनयति ऊनयतः ऊनयन्ति स० ऊनयेत् ऊनयेताम् ऊनयेयुः प० ऊनयतु/ऊनयतात् ऊनयताम् ऊनयन्तु ह्य० औनयत् औनयताम् औनयन् अ० औनिनत् औनिनताम् प० ऊनयाञ्चकार ऊनयाञ्चक्रतुः ऊनयाञ्चक्रुः ऊनयाम्बभूव/ऊनयामास। आ० ऊन्यात् ऊन्यास्ताम् ऊन्यासुः व० ऊनयिता ऊनयितारौ ऊनयितारः भ० ऊनयिष्यति ऊनयिष्यतः ऊनयिष्यन्ति क्रि० औनयिष्यत् औनयिष्यताम् औनयिष्यन् ॥अथ पान्तास्त्रयः।। १८९०. कृपण (कृप) दौर्बल्ये। ३२३ व० कृपयति कृपयतः कृपयन्ति स० कृपयेत् कृपयेताम् कृपयेयुः प० कृपयतु/कृपयतात् कृपयताम् कृपयन्तु ह्य० अकृपयत् अकृपयताम् अकृपयन् अ० अचकृपत् अचकृपताम् अचकृपन् प० कृपयाञ्चकार कृपयाञ्चक्रतुः कृपयाञ्चक्रुः कृपयाबभूव/कृपयामास। आ० कृप्यात् कृप्यास्ताम् कृप्यासुः श्व० कृपयिता कृपयितारः भ० कृपयिष्यति कृपयिष्यतः कृपयिष्यन्ति क्रि० अकृपयिष्यत् अकृपयिष्यताम् अकृपयिष्यन् १८९२. क्षपण (क्षप्) प्रेरणे। ३२५ व० क्षपयति क्षपयतः क्षपयन्ति स० क्षपयेत् क्षपयेताम् क्षपयेयुः प० क्षपयतु/क्षपयतात् क्षपयताम् क्षपयन्तु ह्य० अक्षपयत् अक्षपयताम् अक्षपयन् अ० अचक्षपत् अचक्षपताम् अचक्षपन् प० क्षपयाञ्चकार क्षपयाञ्चक्रतुः क्षपयाञ्चक्रुः क्षपयाबभूव/क्षपयामास। आ० क्षप्यात् क्षप्यास्ताम् क्षप्यासुः श्व० क्षपयिता क्षपयितारौ क्षपयितार: भ० क्षपयिष्यति क्षपयिष्यतः क्षपयिष्यन्ति क्रि० अक्षपयिष्यत् अक्षपयिष्यताम् अक्षपयिष्यन् ॥अथ भान्तः॥ १८९३. लाभण (लाभ) प्रेरणे। ३२६ व० लाभयति लाभयतः लाभयन्ति स० लाभयेत् लाभयेताम् लाभयेयुः प० लाभयतु/लाभयतात् लाभयताम् लाभयन्तु ह्य० अलाभयत् अलाभयताम् अलाभयन् अ० अललाभत् अललाभताम् अललाभन् प० लाभयाञ्चकार लाभयाञ्चक्रतुः लाभयाञ्चक्रुः लाभयाम्बभूव/लाभयामास। आ० लाभ्यात् लाभ्यास्ताम् लाभ्यासुः श्व० लाभयिता लाभयितारौ लाभयितार: भ० लाभयिष्यति लाभयिष्यतः लाभयिष्यन्ति क्रि० अलाभयिष्यत् अलाभयिष्यताम् अलाभयिष्यन् लभणित्यन्य। औनिनन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy