________________
चुरादिगण
519
वर्यासुः
अ० अववरत् अववरताम् अववरन् प० वरयाञ्चकार वरयाञ्चक्रतुः वरयाञ्चक्रुः
वरयाम्बभूव/वरयामास। आ० वर्यात् वर्यास्ताम् श्व० वरयिता वरयितारौ वरयितारः भ० वरयिष्यति वरयिष्यतः वरयिष्यन्ति क्रि० अवरयिष्यत् अवरयिष्यताम् अवरयिष्यन्
१९१०. स्वरण (स्वर) आक्षेपे। ३४३ व० स्वरयति स्वरयत: स्वरयन्ति स० स्वरयेत् स्वरयेताम् स्वरयेयुः प० स्वरयतु/स्वरयतात् स्वरयताम् स्वरयन्तु ह्य० अस्वरयत् अस्वरयताम् अस्वरयन् अ० असस्वरत् असस्वरताम् असस्वरन् प० स्वरयाञ्चकार स्वरयाञ्चक्रतुः स्वरयाञ्चक्रुः
स्वरयाम्बभूव/स्वरयामास। आ० स्वर्यात् स्वर्यास्ताम् स्वर्यासुः श्व० स्वरयिता स्वरयितारौ स्वरयितारः भ० स्वरयिष्यति स्वरयिष्यतः स्वरयिष्यन्ति क्रि० अस्वरयिष्यत् अस्वरयिष्यताम् अस्वरयिष्यन्
१९११. शारण (शार्) दौर्बल्ये। ३४४ व० शारयति शारयतः शारयन्ति स० शारयेत् शारयेताम् शारयेयुः प० शारयतु/शारयतात् शारयताम्
शारयन्तु ह्य० अशारयत् अशारयताम् अशारयन् अ० अशशारत् अशशारताम् अशशारन् प० शारयाञ्चकार शारयाञ्चक्रतुः शारयाञ्चक्रुः
शारयाम्बभूव/शारयामास। आ० शार्यात् शार्यास्ताम् शार्यासुः श्व० शारयिता शारयितारौ शारयितार: भ० शारयिष्यति शारयिष्यतः शारयिष्यन्ति क्रि० अशारयिष्यत् अशारयिष्यताम् अशारयिष्यन्
शरेत्येके
१९१२. कुमारण् (कुमार) क्रीडायाम्। ३४५ व० कुमारयति कुमारयत: कुमारयन्ति स० कुमारयेत् कुमारयेताम् कुमारयेयुः प० कुमारयतु/कुमारयतात् कुमारयताम् कुमारयन्तु ह्य० अकुमारयत् अकुमारयताम् अकुमारयन् अ० अचुकुमारत् अचुकुमारताम् अचुकुमारन् प० कुमारयाञ्चकार कुमारयाञ्चक्रतुः कुमारयाञ्चक्रुः
कुमारयाम्बभूव/कुमारयामास। आ० कुमार्यात् कुमार्यास्ताम् कुमार्यासुः श्व० कुमारयिता कुमारयितारौ कुमारयितार: भ० कुमारयिष्यति कुमारयिष्यतः कुमारयिष्यन्ति क्रि० अकुमारयिष्यत् अकुमारयिष्यताम् अकुमारयिष्यन्
लान्तोऽय मित्येके।
॥अथ लान्ताः पञ्च॥ १९१३. कलण् (कल्) सङ्ख्यानगत्योः। ३४६ व० कलयति कलयतः कलयन्ति स० कलयेत् कलयेताम् कलयेयुः प० कलयतु/कलयतात् कलयताम् कलयन्तु ह्य० अकलयत् अकलयताम् अकलयन् अ० अचकलत् . अचकलताम् अचकलन् प० कलयाञ्चकार कलयाञ्चक्रतुः कलयाञ्चक्रुः
कलयाम्बभूव/कलयामास। आ० कल्यात् कल्यास्ताम् कल्यासुः श्व० कलयिता कलयितारौ कलयितारः भ० कलयिष्यति कलयिष्यतः कलयिष्यन्ति क्रि० अकलयिष्यत् अकलयिष्यताम् अकलयिष्यन्
क्षेपे तु; कालयति गाः। | १९१४. शीलण (शील्) उपधारणे। उपधारणमभ्यासः
परिचयो वा। ३४७ व० शीलयति शीलयतः शीलयन्ति स० शीलयेत् शीलयेताम् शीलयेयुः प० शीलयतु/शीलयतात् शीलयताम् शीलयन्तु
कलाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org