SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 4 चुरादिगण आ० कुस्मयिषीष्ट श्र० कुस्मयिता भ० कुस्मयिष्यते क्रि० अकुस्मयिष्यत व० गूरयते स० [गूरयेत प० गूरयताम् ह्य० अगूरयत अ० अजूगुरत प० गूरयाञ्चक्रे अकुस्मयिष्येताम् अकुस्मयिष्यन्त ॥ अथ रान्तास्त्रयः ॥ १८३९. गूरिण (गूर्) उद्यमे । २७२ गूरयन्ते गूरयेरन् गूरयन्ताम् अगूरयन्त अजूगुरन्त गूरयाञ्चक्रिरे कुस्मयिषीयास्ताम् कुस्मयिषीरन् कुस्मयितार: कुस्मयिष्यन्ते आ० गूरयिषीष्ट श्व० गूरयिता भ० गूरयिष्यते क्रि० अगूरयिष्यत कुस्मयितारौ कुस्मयिष्ये गूरयाम्बभूव / गूरयामास । Jain Education International म् गूरयेताम् अगूरयेताम् अजूगुरेताम् गूरयाञ्चक्राते गूरयिषीयास्ताम् गूरयितारौ गूरयिषीरन् गूरयितार: गूरयिष्यन्ते अगूरयिष्यन्त अगूरयिष्येताम् १८४०. तन्त्रिण (तन्त्र्) कुटुम्बचारणे । कुटुम्बः परिवारः । उपलक्षणञ्चैतत् । २७३ व० तन्त्रयते तन्त्रयेते तन्त्रयन्ते स० तन्त्रयेत तन्त्रयेयाताम् तन्त्रयेरन् प० तन्त्रयताम् तन्त्रताम् तन्त्रयन्ताम ह्य० अतन्त्रयत अतन्त्रयेताम् अतन्त्रयन्त अ० अततन्त्रत अततन्त्रेताम् अततन्त्रन्त प० तन्त्रयाञ्चक्रे तन्त्रयाञ्चक्राते तन्त्रयाञ्चक्रिरे तन्त्रयाम्बभूव/तन्त्रयामास । आ० तन्त्रयिषीष्ट तन्त्रयिषीयास्ताम् तन्त्रयिषीरन् व० तन्त्रयिता तन्त्रयितारौ तन्त्रयितारः भ० तन्त्रयिष्यते तन्त्रयिष्यन्ते तन्त्रयिष्येते क्रि० अतन्त्रयिष्यत अतन्त्रयिष्येताम् अतन्त्रयिष्यन्त १८४१. मन्त्रिण (मन्त्र) गुप्तभाषणे । २७४ व० मन्त्रयते मन्त्रयेते मन्त्रयन्ते स० मन्त्रयेत प० मन्त्रयताम् ह्य० अमन्त्रयत अ० अममन्त्रत प० मन्त्रयाञ्चक्रे आ० मन्त्रयिषीष्ट श्व० मन्त्रयिता भ० मन्त्रयिष्यते क्रि० अमन्त्रयिष्यत मन्त्रयाम्बभूव / मन्त्रयामास । मन्त्रयेयाताम् मन्त्रयेताम् अमन्त्रयेताम् आ० लालयिषीष्ट श्व० लालयिता भ० लालयिष्यते क्रि० अलालयिष्यत अममन्त्रेताम् मन्त्रयाञ्चक्राते व० स्पाशयते स० स्पाशयेत प० स्पाशयताम् ह्य० अस्पाशयत अ० अपस्पशत प० स्पाशयाञ्चक्रे लालयाम्बभूव/लालयामास । मन्त्रयितारौ मन्त्रयिष्येते अमन्त्रयिष्येताम् || अथ लान्तः । १८४२ . ललिण् (लल्) ईप्सायाम् । २७५ व० लालय लालयेते लालयन्ते स० लालयेत लालयेयाताम् लालयेरन् प० लालयताम् लालयेताम् लालयन्ताम् हा० अलालयत अलालयेताम् अलालयन्त अ० अलीललत अलीललेताम् अलीललन्त प० लालयाञ्चक्रे लालयाञ्चक्राते लालयाञ्चक्रिरे For Private & Personal Use Only मन्त्रयिषीयास्ताम् मन्त्रयिषीरन् मन्त्रयितारः मन्त्रयिष्यन्ते अमन्त्रयिष्यन्त मन्त्रयेरन् मन्त्रयन्ताम् अमन्त्रयन्त लालयिषीयास्ताम् लालयिषीरन् लालयितारौ लालयितारः लालयिष्येते लालयिष्यन्ते अलालयिष्येताम् अलालयिष्यन्त ॥ अथ शान्तौ ।। १८४३. स्पशिण (स्पश्) ग्रहणश्लेषणयोः । २७६ स्पाशयेते स्पाशयन्ते स्पाशयेयाताम् स्पाशयेरन् स्पाशयेताम् स्पाशयन्ताम् अस्पाशयन्त अममन्त्रन्त मन्त्रयाञ्चक्रिरे अस्पाशयेताम् अपस्पशेताम् स्पाशयाञ्चक्राते स्पाशयाम्बभूव / स्पाशयामास । 505 अपस्पशन्त स्पाशयाञ्चक्रिरे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy