SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 506 धातुरत्नाकर प्रथम भाग आ० स्पाशयिषीष्ट स्पाशयिषीयास्ताम् स्पाशयिषीरन् श्व० स्पाशयिता स्पाशयितारौ स्पाशयितारः भ० स्पाशयिष्यते स्पाशयिष्येते स्पाशयिष्यन्ते क्रि० अस्पाशयिष्यत अस्पाशयिष्येताम् अस्पाशयिष्यन्त १८४४. दंशिण (दंश्) दर्शने। २७७ व० दंशयते दंशयेते दंशयन्ते स० दंशयेत दंशयेयाताम दंशयेरन् प० दंशयताम् दंशयेताम् दंशयन्ताम् ह्य० अदंशयत अदंशयेताम् अदंशयन्त अ० अददंशत अददंशेताम् अददंशन्त प० दंशयाञ्चके दंशयाञ्चक्राते दंशयाञ्चक्रिरे दंशयाम्बभूव/दंशयामास। आ० दंशयिषीष्ट दंशयिषीयास्ताम् दंशयिषीरन् श्व० दंशयिता दंशयितारौ दंशयितार: भ० दंशयिष्यते दंशयिष्येते दंशयिष्यन्ते क्रि० अदंशयिष्यत अदंशयिष्येताम् अदंशयिष्यन्त ॥अथ सान्तौ।। १८४५. दंसिण (दंस्) दर्शने च। चकाराबंसने। २७८ व० दंसयते दंसयेते दंसयन्ते स० दंसयेत दंसयेयाताम् दंसयेरन् प० दंसयताम् दंसयेताम् दंसयन्ताम् ह्य० अदंसयत अदंसयेताम् अदंसयन्त अ० अददंसत अददंसेताम अददंसन्त प० दंसयाञ्चके दंसयाञ्चक्राते दंसयाञ्चक्रिरे दंसयाम्बभूव/दंसयामास। आ० दंसयिषीष्ट दंसयिषीयास्ताम् दंसयिषीरन् श्व० दंसयिता दंसयितारौ दंसयितारः भ० दंसयिष्यते दंसयिष्येते दंसयिष्यन्ते क्रि० अदंसयिष्यत अदंसयिष्येताम् अदंसयिष्यन्त १८४६. भर्त्सिण (भ) संतर्जने। २७९ व० भर्त्सयते भर्त्सयेते भर्क्सयन्ते स० भर्ल्सयेत भर्त्सयेयाताम् भर्त्सयेरन् प० भर्त्सयताम् भर्त्सयेताम् भर्त्सयन्ताम् ह्य० अभर्त्सयत अभर्स्येताम् अभर्त्सयन्त अ० अबभर्त्सत अबभर्सेताम् अबभर्त्सन्त प० भर्त्सयाञ्चके भर्त्सयाञ्चक्राते भर्त्सयाञ्चक्रिरे भर्त्सयाम्बभूव/भर्त्सयामास। आ० भर्त्सयिषीष्ट भर्त्सयिषीयास्ताम् भर्त्सयिषीरन् श्व० भर्त्सयिता भर्त्सयितारौ भर्त्सयितारः भ० भर्त्सयिष्यते भर्त्सयिष्येते भर्त्सयिष्यन्ते क्रि० अभर्त्सयिष्यत अभर्त्सयिष्येताम अभर्त्सयिष्यन्त ॥अथ क्षान्तः।। १८४७. यक्षिण (यक्ष) पूजायाम्। २८० व० यक्षयते यक्षयेते यक्षयन्ते स० यक्षयेत यक्षयेयाताम् यक्षयेरन् प० यक्षयताम् यक्षयेताम् यक्षयन्ताम् ह्य० अयक्षयत अयक्षयेताम् अयक्षयन्त अ० अययक्षत अययक्षेताम् अययक्षन्त प० यक्षयाञ्चके यक्षयाञ्चक्राते यक्षयाञ्चक्रिरे यक्षयाम्बभूव/यक्षयामास। आ० यक्षयिषीष्ट यक्षयिषीयास्ताम् यक्षयिषीरन् श्व० यक्षयिता यक्षयितारौ यक्षयितारः भ० यक्षयिष्यते यक्षयिष्येते यक्षयिष्यन्ते क्रि० अयक्षयिष्यत अयक्षयिष्येताम् अयक्षयिष्यन्त इत्यात्मनेभाषा:। इतोऽदन्ताः॥ इत ऊर्ध्वं युजादेः प्रागदन्तत्वं धातूनां विधीयते। ततश्च अत इत्यल्लुकः स्थानिवत्त्वात् गुणवृद्ध्योः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यह्रस्वानामभावः। यथा सुखयति रचयति। अत्र अत इत्यल्लुकः स्वरादेशत्वेन पूर्वविधिं प्रति स्थानित्वाद् गुणवृद्ध्यभावः। अररचत्, असुसुखत्। अत्र समानलोपित्वादसमानलोपे इति पूर्वस्य सन्वद्भादो लघोर्दीर्घ इति दीर्घश्च न भवति; असुसूचत्। अत्रोपान्त्यह्रस्वाभावः। अङ्कादीनां तूक्तफलाभावेऽपि पूर्वाचार्यानुरोधेनादन्तेषु पाठः। णिजभावेऽनेकस्वत्वाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy