SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 504 धातुरत्नाकर प्रथम भाग प० डिम्पयाञ्चक्रे डिम्पयाञ्चक्राते डिम्पयाञ्चक्रिरे डिम्पयाम्बभूव/डिम्पयामास। आ० डिम्पयिषीष्ट डिम्पयिषीयास्ताम् डिम्पयिषीरन् २० डिम्पयिता डिम्पयितारौ डिम्पयितार: भ० डिम्पयिष्यते डिम्पयिष्येते डिम्पयिष्यन्ते क्रि० अडिम्पयिष्यत अडिम्पयिष्येताम् अडिम्पयिष्यन्त १८३४. डम्भि (डम्भ) संघाते। २६७ व० डम्भयते डम्भयेते डम्भयन्ते स० डम्भयेत डम्भयेयाताम् डम्भयेरन् प० डम्भयताम् डम्भयेताम् डम्भयन्ताम् ह्य० अडम्भयत अडम्भयेताम् अडम्भयन्त अ० अडडम्भत अडडम्भेताम् अडडम्भन्त प० डम्भयाञ्चक्रे डम्भयाञ्चक्राते डम्भयाञ्चक्रिरे डम्भयाम्बभूव/डम्भयामास । आ० डम्भयिषीष्ट डम्भयिषीयास्ताम् डम्भयिषीरन् श्व० डम्भयिता डम्भयितारौ डम्भयितारः भ० डम्भयिष्यते डम्भयिष्येते डम्भयिष्यन्ते क्रि० अडम्भयिष्यत अडम्भयिष्येताम् अडम्भयिष्यन्त १८३५. डिम्भिण् (डिम्भ) संघाते। २६८ व० डिम्भयते डिम्भयेते डिम्भयन्ते स० डिम्भयत डिम्भयेयाताम् डिम्भयेरन् प० डिम्भयताम् डिम्भयेताम् डिम्भयन्ताम् ह्य० अडिम्भयत अडिम्भयेताम् अडिम्भयन्त अ० अडिडिम्भत अडिडिम्भेताम् अडिडिम्भन्त प० डिम्भयाञ्चक्रे डिम्भयाञ्चक्राते डिम्भयाञ्चक्रिरे डिम्भयाम्बभूव/डिम्भयामास। आ० डिम्भयिषीष्ट डिम्भयिषीयास्ताम डिम्भयिषीरन् ० डिम्भयिता डिम्भयितारौ डिम्भयितार: भ० डिम्भयिष्यते डिम्भयिष्येते डिम्भयिष्यन्ते क्रि० अडिम्भयिष्यत अडिम्भयिष्येताम् अडिम्भयिष्यन्त ॥अथ मान्तास्त्रयः॥ १८३६. स्यमिण (स्यम्) वितर्के। २६९ व० स्यामयते स्यामयेते स्यामयन्ते स० स्यामयेत स्यामयेयाताम् स्यामयेरन् प० स्यामयताम् स्यामयेताम् स्यामयन्ताम् ह्य० अस्यामयत अस्यामयेताम् अस्यामयन्त अ० असिस्यमत असिस्यमेताम् असिस्यमन्त प० स्यामयाञ्चक्रे स्यामयाञ्चक्राते स्यामयाञ्चक्रिरे स्यामयाम्बभूव/स्यामयामास। आ० स्यामयिषीष्ट स्यामयिषीयास्ताम् स्यामयिषीरन् श्व० स्यामयिता स्यामयितारौ स्यामयितारः भ० स्यामयिष्यते स्यामयिष्येते स्यामयिष्यन्ते क्रि० अस्यामयिष्यत अस्यामयिष्येताम् अस्यामयिष्यन्त १८३७. शमिण (शम्) आलोचने। २७० व० शामयते शामयेते शामयन्ते स० शामयेत शामयेयाताम् शामयेरन् प० शामयताम् शामयेताम् शामयन्ताम् ह्य० अशामयत अशामयेताम् अशामयन्त अ० अशीशमत अशीशमेताम् अशीशमन्त प० शामयाञ्चके शामयाञ्चक्राते शामयाञ्चक्रिरे शामयाम्बभूव/शामयामास। आ० शामयिषीष्ट शामयिषीयास्ताम् शामयिषीरन् श्व० शामयिता शामयितारौ शामयितार: भ० शामयिष्यते शामयिष्येते शामयिष्यन्ते क्रि० अशामयिष्यत अशामयिष्येताम् अशामयिष्यन्त १८३८. कुस्मिण (कुस्म्) कुस्मयने। कुत्सितं स्मयनं कुस्मयनम्। २७१ व० कुस्मयते कुस्मयेते कुस्मयन्ते स० कुस्मयेत कुस्मयेयाताम् कुस्मयेरन् प० कुस्मयताम् कुस्मयेताम् कुस्मयन्ताम् ह्य० अकुस्मयत अकुस्मयेताम् अकुस्मयन्त | अ० अचुकुस्मत अचुकुस्मेताम् अचुकुस्मन्त प० कुस्मयाञ्चक्रे कुस्मयाञ्चक्राते कुस्मयाञ्चक्रिरे कुस्मयाम्बभूव/कुस्मयामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy