SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ चरादिगण 503 प० वस्तयताम् वस्तयेताम् वस्तयन्ताम् ह्य० अवस्तयत अवस्तयेताम् अवस्तयन्त अ० अववस्तत अववस्तेताम् अववस्तन्त प० वस्तयाञ्चक्रे वस्तयाञ्चक्राते वस्तयाञ्चक्रिरे वस्तयाम्बभूव/वस्तयामास। आ० वस्तयिषीष्ट वस्तयिषीयास्ताम् वस्तयिषीरन् श्व० वस्तयिता वस्तयितारौ वस्तयितार: भ० वस्तयिष्यते वस्तयिष्येते वस्तयिष्यन्ते क्रि० अवस्तयिष्यत अवस्तयिष्येताम अवस्तयिष्यन्त १८२९. गन्धिण् (गन्थ्) अर्दने। २६२ व० गन्धयते गन्धयेते गन्धयन्ते स० गन्धयेत गन्धयेयाताम् गन्धयेरन् प० गन्धयताम् गन्धयेताम् गन्धयन्ताम् ह्य० अगन्धयत अगन्धयेताम् अगन्धयन्त अ० अजगन्धत अजगन्धेताम् अजगन्धन्त प० गन्धयाञ्चके गन्धयाञ्चक्राते गन्धयाञ्चक्रिरे गन्धयाम्बभूव/गन्धयामास। आ० गन्धयिषीष्ट गन्धयिषीयास्ताम् गन्धयिषीरन् श्व० गन्धयिता गन्धयितारौ गन्धयितारः भ० गन्धयिष्यते गन्धयिष्यते गन्धयिष्यन्ते क्रि० अगन्धयिष्यत अगन्धयिष्येताम अगन्धयिष्यन्त ॥अथ पान्ताश्चत्वारः। १८३०. डपिण् (डप्) संघाते। २६३ व० डापयते डापयेते डापयन्ते स० डापयेत डापयेयाताम् डापयेरन् प० डापयताम् डापयेताम् डापयन्ताम् ह्य० अडापयत अडापयेताम् अडापयन्त अ० अडीडपत अडीडपेताम् अडीडपन्त प० डापयाञ्चके डापयाञ्चक्राते डापयाञ्चक्रिरे डापयाम्बभूव/डापयामास। आ० डापयिषीष्ट डापयिषीयास्ताम् डापयिषीरन् श्व० डापयिता डापयितारौ डापयितार: | भ० डापयिष्यते डापयिष्येते डापयिष्यन्ते क्रि० अडापयिष्यत अडापयिष्येताम अडापयिष्यन्त १८३१. डिपिण् (डिप्) संघाते। २६४ व० डेपयते डेपयेते डेपयन्ते स. डेपयेत डेपयेयाताम् डेपयेरन् प० डेपयताम् डेपयेताम् डेपयन्ताम् ह्य० अडेपयत अडेपयेताम् अडेपयन्त अ० अडीडिपत अडीडिपेताम् अडीडिपन्त प० डेपयाञ्चक्रे डेपयाञ्चक्राते डेपयाञ्चक्रिरे ___डेपयाम्बभूव/डेपयामास। आ० डेपयिषीष्ट डेपयिषीयास्ताम् डेपयिषीरन् श्व० डेपयिता डेपयितारौ डेपयितार: भ० डेपयिष्यते डेपयिष्येते डेपयिष्यन्ते क्रि० अडेपयिष्यत अडेपयिष्येताम् अडेपयिष्यन्त १८३२. डम्पि (डम्प) संघाते। २६५ व० डम्पयते डम्पयेते डम्पयन्ते स० डम्पयेत डम्पयेयाताम् डम्पयेरन प० डम्पयताम् डम्पयेताम् डम्पयन्ताम् ह्य० अडम्पयत अडम्पयेताम् अडम्पयन्त अ० अडडम्पत अडडम्पेताम् अडडम्पन्त | प० डम्पयाञ्चके डम्पयाञ्चक्राते डम्पयाञ्चक्रिरे डम्पयाम्बभूव/डम्पयामास। आ० डम्पयिषीष्ट डम्पयिषीयास्ताम् डम्पयिषीरन् श्व० डम्पयिता डम्पयितारौ डम्पयितार: भ० डम्पयिष्यते डम्पयिष्येते डम्पयिष्यन्ते क्रि० अडम्पयिष्यत अडम्पयिष्येताम् अडम्पयिष्यन्त १८३३. डिम्पिण (डिम्प) संघाते। २६६ व० डिम्पयते डिम्पयेते डिम्पयन्ते स० डिम्पयेत डिम्पयेयाताम् डिम्पयेरन् प० डिम्पयताम् डिम्पयेताम् डिम्पयन्ताम् ह्य० अडिम्पयत अडिम्पयेताम् अडिम्पयन्त अ० अडिडिम्पत अडिडिम्पेताम् अडिडिम्पन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy