SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 500 धातुरत्नाकर प्रथम भाग प० देवयताम् देवयेताम् देवयन्ताम् ह्य० अदेवयत अदेवयेताम् अदेवयन्त अ० अदीदिवत अदीदिवेताम् अदीदिवन्त प० देवयाञ्चके देवयाञ्चक्राते देवयाञ्चक्रिरे देवयाम्बभूव/देवयामास। आ० देवयिषीष्ट देवयिषीयास्ताम् देवयिषीरन् श्व० देवयिता देवयितारौ देवयितारः भ० देवयिष्यते देवयिष्येते देवयिष्यन्ते क्रि० अदेवयिष्यत अदेवयिष्येताम् अदेवयिष्यन्त अन्यत्र दिवूच् क्रीडादौ; दीव्यति। ॥अथ षान्तः॥ १८१४. वृषिण (वृष्) शक्तिबन्धे। २४७ व० वर्षयते वर्षयेते वर्षयन्ते स० वर्षयेत वर्षयेयाताम् वर्षयेरन् प० वर्षयताम् वर्षयेताम् वर्षयन्ताम् ह्य० अवर्षयत अवर्षयेताम् अवर्षयन्त अ० अवीवृषत अवीवृषेताम् अवीवृषन्त प० वर्षयाञ्चके वर्षयाञ्चक्राते वर्षयाञ्चक्रिरे वर्षयाम्बभूव/वर्षयामास। आ० वर्षयिषीष्ट वर्षयिषीयास्ताम् वर्षयिषीरन् श्व० वर्षयिता वर्षयितारौ वर्षयितारः भ० वर्षयिष्यते वर्षयिष्येते वर्षयिष्यन्ते क्रि० अवर्षयिष्यत अवर्षयिष्येताम् अवर्षयिष्यन्त अन्यत्र वृषु सेचने; वर्षति। ॥अथ सान्तः।। १८१५. कुत्सिण (कुत्स्) अवक्षेपे। २४८ व० कुत्सयते कुत्सयेते कुत्सयन्ते स० कुत्सयेत कुत्सयेयाताम् कुत्सयेरन् प० कुत्सयताम् कुत्सयेताम् कुत्सयन्ताम् ह्य० अकुत्सयत अकुत्सयेताम् अकुत्सयन्त अ० अचुकुत्सत अचुकुत्सेताम् अचुकुत्सन्त प० कुत्सयाञ्चक्र कुत्सयाञ्चक्राते कुत्सयाञ्चक्रिरे कुत्सयाम्बभूव/कुत्सयामास। आ० कुत्सयिषीष्ट कुत्सयिषीयास्ताम् कुत्सयिषीरन् श्व० कुत्सयिता कुत्सयितारौ कुत्सयितार: भ० कुत्सयिष्यते कुत्सयिष्येते कुत्सयिष्यन्ते क्रि० अकुत्सयिष्यत अकुत्सयिष्येताम् अकुत्सयिष्यन्त ॥अथ क्षान्ताः ॥ १८१६. लक्षिण (लक्ष्) आलोचने। २४९ व० लक्षयते लक्षयेते लक्षयन्ते स० लक्षयेत लक्षयेयाताम् लक्षयेरन् प० लक्षयताम् लक्षयेताम् लक्षयन्ताम् ह्य० अलक्षयत अलक्षयेताम् अलक्षयन्त अ० अललक्षत अललक्षेताम् अललक्षन्त प० लक्षयाञ्चक्रे लक्षयाञ्चक्राते लक्षयाञ्चक्रिरे लक्षयाम्बभूव/लक्षयामास। आ० लक्षयिषीष्ट लक्षयिषीयास्ताम् लक्षयिषीरन् श्व० लक्षयिता लक्षयितारौ लक्षयितारः भ० लक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते क्रि० अलक्षयिष्यत अलक्षयिष्येताम् अलक्षयिष्यन्त अन्यत्र लक्षीण् दर्शनाङ्कनयोः। लक्षयति लक्षयते। णिचोऽनित्यवात्; लक्षते। अथात्मनेपदिन एवार्थान्तरेऽपि चुरादयः। अथ कान्तास्त्रयः। १८ १७. हिष्किण् (हिष्क्) हिंसायाम्। २५० व० हिष्कयते हिष्कयेते हिष्कयन्ते स० हिष्कयेत हिष्कयेयाताम् हिष्कयेरन् प० हिष्कयताम् हिष्कयेताम् हिष्कयन्ताम् ह्य० अहिष्कयत अहिष्कयेताम् अहिष्कयन्त अ० अजिहिष्कत अजिहिष्केताम् अजिहिष्कन्त प० हिष्कयाञ्चक्रे हिष्कयाञ्चक्राते . हिष्कयाञ्चक्रिरे ___ हिष्कयाम्बभूव/हिष्कयामास। आ० हिष्कयिषीष्ट हिष्कयिषीयास्ताम् हिष्कयिषीरन् | श्व० हिष्कयिता हिष्कयितारौ हिष्कयितार: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy