SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ 499 वेदयेरन् वेदयेताम् चुरादिगण ॥अथ दान्तौ॥ १८०९. विदिण् (विद्) चेननाख्याननिवासेषु। २४२ व० वेदयते वेदयेते वेदयन्ते स० वेदयेत वेदयेयाताम् प० वेदयताम् वेदयन्ताम ह्य० अवेदयत अवेदयेताम् अवेदयन्त अ० अवीवदत अवीवदेताम् अवीवदन्त प० वेदयाञ्चके वेदयाञ्चक्राते वेदयाञ्चक्रिरे वेदयाम्बभूव/वेदयावेस् आ० वेदयिषीष्ट वेदयिषीयास्ताम् वेदयिषीरन् श्व० वेदयिता वेदयितारौ वेदयितारः भ० वेदयिष्यते वेदयिष्येते वेदयिष्यन्ते क्रि० अवेदयिष्यत अवेदयिष्येताम् अवेदयिष्यन्त अन्यत्र विदक ज्ञाने; वेत्ति विदिच सत्तायां, विद्यते। विदलन्ती लाभे, विन्दते विन्दति, विदिप विचारणे, वित्ते। ॥अथ नान्तः। १८१०. मनिण् (मन्) स्तम्भे। २४३ स्तम्भो गर्वः। व० मानयते मानयेते मानयन्ते स० मानयेत मानयेयाताम् मानयेरन प० मानयताम् मानयेताम् मानयन्ताम् ह्य० अमानयत अमानयेताम् अमानयन्त अ० अमीमनत अमीमनेताम् अमीमनन्त प० मानयाञ्चके मानयाञ्चक्राते मानयाञ्चक्रिरे मानयाम्बभूव/मानयामास। आ० मानयिषीष्ट मानयिषीयास्ताम् मानयिषीरन् श्व० मानयिता मानयितारौ मानयितारः भ० मानयिष्यते मानयिष्येते मानयिष्यन्ते क्रि० अमानयिष्यत अमानयिष्येताम् अमानयिष्यन्त अन्यत्र मनिच् ज्ञाने, मन्यते। मनु विबोधने मनुते। ॥अथ लान्तौ॥ १८११. बलिण् (बल्) आभण्डने। आभण्डनं निरूपणम्। २४४ व० बालयते बालयेते बालयन्ते स० बालयेत बालयेयाताम् बालयेरन् प० बालयताम् बालयेताम् बालयन्ताम् ह्य० अबालयत अबालयेताम् अबालयन्त अ० अबीबलत अबीबलेताम् अबीबलन्त प० बालयाञ्चके बालयाश्चक्राते बालयाञ्चक्रिरे बालयाम्बभूव/बालयामास। आ० बालयिषीष्ट बालयिषीयास्ताम् बालयिषीरन् श्व० बालयिता बालयितारौ बालयितारः भ० बालयिष्यते बालयिष्येते बालयिष्यन्ते क्रि० अबालयिष्यत अबालयिष्येताम् अबालयिष्यन्त अन्यत्र बलि संवरणे; बलते। १८१२. भलिण् (भल्) आभण्डने। आभण्डनं निरूपणम्। २४५ व० भालयते भालयेते भालयन्ते स० भालयेत भालयेयाताम् भालयेरन् प० भालयताम् भालयेताम् भालयन्ताम् ह्य० अभालयत अभालयेताम् अभालयन्त अ० अबीभलत अबीभलेताम् अबीभलन्त प० भालयाञ्चक्रे भालयाञ्चक्राते भालयाञ्चक्रिरे भालयाम्बभूव/भालयामास। आ० भालयिषीष्ट भालयिषीयास्ताम् भालयिषीरन् श्व० भालयिता भालयितारौ भालयितार: भ० भालयिष्यते भालयिष्येते भालयिष्यन्ते क्रि० अभालयिष्यत अभालयिष्येताम् अभालयिष्यन्त अन्यत्र भलि संवरणे; भलते। ॥अथ वान्तः।। १८१३. दिविण् (दिव्) परिकूजने। २४६ व० देवयते देवयेते देवयन्ते स० देवयेत देवयेयाताम् देवयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy