SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 498 ह्य० अयावयत अयावयेताम् अ० अयीयवत अयावयन्त अययवेताम् अयीयवन्त प० यावयाञ्चक्रे यावयाञ्चक्राते यावयाञ्चक्रिरे यावयाम्बभूव/यावयामास । आ० यावयिषीष्ट श्व० यावयिता भ० यावयिष्यते क्रि० अयावयिष्यत ० गाय सo गारयेत प० गारयताम् ह्य० अगारयत अ० अजीगरत प० गारयाञ्चक्रे अयावयिष्येताम् ॥ अथ ऋदन्तः ॥ १८०५. गृणि (गृ) विज्ञाने । २३८ गारयेते गारयन्ते गारयेरन् गारयन्ताम आ० गारयिषीष्ट श्व० गारयिता भ० गारयिष्यते क्रि० अगारयिष्यत व० वञ्चयते स० वञ्चयेत गारयाम्बभूव / गारयामास । यावयिषीयास्ताम् यावयिषीरन् यावयितारः यावयिष्यन्ते अयावयिष्यन्त यावयितारौ यावयिष्येते प० वञ्चयताम् ह्य० अवञ्चयत अ० अववञ्चत प० वञ्चयाञ्चक्रे गारयेयाताम् गारयेताम् अगारयेताम् अजीगरेताम् गारयाञ्चक्राते गारयितारौ गारयिष्येते अगर अगारयिष्यन्त अन्यत्र गृत् निगरणे; गिरति । गृश् शब्दे । गृणाति । Jain Education International || अथ चान्तः ॥ १८०६. वञ्चिण् (वञ्च् ) प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । २३९ वञ्चयन्ते वञ्चयेरन् गारयिषीयास्ताम् गारयिषीरन् गारयितारः गारयिष्यन्ते अगारयन्त अजीगरन्त गारयाञ्चक्रिरे वञ्चयेते वञ्चयेयाताम् वञ्चयेताम् अवञ्चताम् अववञ्चेताम् वञ्चयाञ्चक्राते वञ्चयाम्बभूव/ वञ्चयामास । वञ्चयन्ताम् अवञ्चयन्त अववञ्चन्त वञ्चयाञ्चक्रिरे आ० वञ्चयिषीष्ट श्व० वञ्चयिता भ० वञ्चयिष्यते क्रि० अवञ्चयिष्यत व० कोटयते स० कोटयेत प० कोटयताम् ० अकोटयत ॥ अथ हान्तः ॥ १८०७. कुटिण (कुट्) प्रतापने । २४० कोटयेते कोटयन्ते कोटयाताम् कोटयेताम् अ० अचूकुटत प० कोटयाञ्चक्रे आ० कोटयिषीष्ट श्व० कोटयिता भ० कोटयिष्यते क्रि० अकोटयिष्यत कोयाम्बभूव / कोटयामास । व० मादयते स० मादयेत प० मादयताम् ह्य० अमादयत अ० अमीमदत प० मादयाञ्चक्रे वञ्चयिषीयास्ताम् वञ्चयिषीरन् वञ्चयितारौ वञ्चयितार: वञ्चयिष्येते वञ्चयिष्यन्ते अवञ्चयिष्येताम् अवञ्चयिष्यन्त अन्यत्र वञ्चू गतौ वञ्चति । अकोटताम् अचूकुटेताम् कोटयाञ्चक्राते धातुरत्नाकर प्रथम भाग आ० मादयिषीष्ट श्व० मादयिता भ० मादयिष्यते क्रि० अमादयिष्यत For Private & Personal Use Only अकोटयिष्येताम् | अन्यत्र कुटत् कौटिल्ये, कुटति । ॥ अथ दान्तौ १८०८. मदिण् (मद्) तृप्तियोगे । २४१ मादयेते मादयेयाताम् मादयेताम् मादयाम्बभूव/मादयामास । कोटयेरन् कोटयन्ताम् अकोटयन्त अचूकत कोटयाञ्चक्रिरे कोटयिषीयास्ताम् कोटयिषीरन् कोटयितारौ कोटयितार: कोट कोटयिष्यन्ते अकोटयिष्यन्त मादयन्ते मादयेरन् मादयन्ताम अमादा अमादयन्त अमीमदन्त अमीमदेताम् मादयाञ्चक्राते मादयाञ्चक्रिरे मादयिषीयास्ताम् मादयिषीरन् मादयितारौ मादयितार: मादयिष्यन्ते मादयिष्येते अमादयिष्येताम् अमादयिष्यन्त | अन्यत्र मदैच् हर्षे, माद्यति । www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy