SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ 497 महयन्तु चुरादिगण आ० ह्यात् वृंह्यास्ताम् वृंह्यासुः श्व० वृंहयिता वृंहयितारौ वृंहयितारः भ० वृंहयिष्यति वृहयिष्यतः वृंहयिष्यन्ति क्रि० अवृंहयिष्यत् अहयिष्यताम् अहयिष्यन् अन्यत्र वृहु शब्दे च; वृंहति। १८००. वल्हण (वल्ह) भासार्थः। २३३ व० वल्हयति वल्हयतः वल्हयन्ति स० वल्हयेत् वल्हयेताम् वल्हयेयुः प० वल्हयतु/वल्हयतात् वल्हयताम् वल्हयन्तु ह्य० अवल्हयत् अवल्हयताम् अवल्हयन् अ० अववल्हत् अववल्हताम् अववल्हन् प० वल्हयाञ्चकार वल्हयाञ्चक्रतुः वल्हयाञ्चक्रुः वल्हयाम्वभूव/वल्हयामास। आ० वल्ह्यात् वल्ह्यास्ताम् वल्ह्यासुः श्व० वल्हयिता वल्हयितारौ वल्हयितारः भ० वल्हयिष्यति वल्हयिष्यतः वल्हयिष्यन्ति क्रि० अवल्हयिष्यत् अवल्हयिष्यताम् अवल्हयिष्यन् अन्यत्र वल्हि प्राधान्ये; वल्हते। १८०१. अंहुण् (अंह्) भासार्थः। २३४ व० अंहयति अंहयतः अंहयन्ति स० अंहयेत् अंहयेयुः प० अंहयतु/अंहयतात् अंहयताम् ह्य० आहयत् आहयताम् अ० आजिहत् आजिहताम् आजिहन् प० अंहयाञ्चकार अंहयाञ्चक्रतुः अंहयाञ्चक्रुः अंहयाम्बभूव/अंहयामास। आ० अंह्यात् अंह्यास्ताम् श्व० अंहयिता अंहयितारौ अंहयितारः भ० अंहयिष्यति अंहयिष्यतः अंहयिष्यन्ति क्रि० आहयिष्यत् हयिष्यताम् आहयिष्यन् अन्यत्र अहुङ् गतौ; अंहते। १८०२. वहुण् (वंह) भासार्थः। २३५ व० वंहयति वंहयतः वंहयन्ति स० वंहयेत् वंहयेताम् वंहयेयुः प० वंहयतु/वंहयतात् वंहयताम् वंहयन्तु ह्य० अवंहयत् अवंहयताम् अवंहयन् अ० अववंहत् अवरोहताम् अववंहन् प० वंहयाञ्चकार वंहयाञ्चक्रतुः वंहयाञ्चक्रुः वंहयाम्वंभूव/वंहयामास। आ० वंद्यात् वंह्यास्ताम् वंह्यासुः श्व० वंहयिता वंहयितारौ वंहयितारः भ० वंहयिष्यति वंहयिष्यतः वंहयिष्यन्ति क्रि० अवंहयिष्यत् अवंहयिष्यताम् अवंहयिष्यन् १८०३. महुण् (मंह) भासार्थः। २३६ व० मंहयति मंहयतः मंहयन्ति स० मंहयेत् मंहयेताम् मंहयेयुः प० मंहयतु/मंहयतात् मंहयताम् ह्य० अमंहयत् अमंहयताम् अमंहयन् अ० अममहत् अममंहताम् अममंहन् प० मंहयाञ्चकार मंहयाञ्चक्रतुः मंहयाश्चक्रुः ___मंहयाम्बभूव/मंहयामास। आ० मंह्यात् मंह्यास्ताम् मंह्यासुः श्व० मंहयिता मंहयितारौ मंहयितारः भ० मंहयिष्यति मंहयिष्यतः मंहयिष्यन्ति क्रि० अमंहयिष्यत् अमंहयिष्यताम् अमंहयिष्यन् अन्यत्र महुङ् वृद्धौ; मंहते।। लोकतर्कादयः स्वार्थे णिचमुत्पादयन्ति भासार्थाश्चेति पारायणम्। भासयति दिशः दीपयति इन्धयति प्रकाशयति। गणान्तरपाठस्त्वेषामात्मनेपदादिकार्यार्थः।। अथात्मनेपदिनः। तत्रोदन्तः। १८०४. युणि (यु) जुगुप्सायाम्। २३७ व० यावयते यावयेते यावयन्ते स. यावयेत यावयेयाताम् यावयेरन् प० यावयताम् यावयेताम् यावयन्ताम अंहयेताम् अंहयन्तु आहयन् अंह्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy