SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 496 धातुरत्नाकर प्रथम भाग पिंसयेयुः दंस्यासुः पिस्यासुः भ० त्रंसयिष्यति त्रंसयिष्यतः त्रंसयिष्यन्ति क्रि० अत्रंसयिष्यत् अप्रंसयिष्यताम् अत्रंसयिष्यन् अन्यत्र सति। १७९५. पिसुणं (पिस्) भासार्थः। २२८ व० पिंसयति पिंसयतः पिंसयन्ति स० पिंसयेत् पिंसयेताम् प० पिंसयतु/पिंसयतात् पिंसयताम् पिंसयन्तु ह्य० अपिंसयत् अपिंसयताम् अपिंसयन् अ० अपिपिंसत् अपिपिंसताम् अपिपिसन् प० पिंसयाञ्चकार पिंसयाञ्चक्रतुः पिंसयाञ्चक्रुः पिंसयाम्बभूव/पिंसयामास। आ० पिस्यात् पिस्यास्ताम् श्व० पिंसयिता पिंसयितारौ पिंसयितारः भ० पिंसयिष्यति पिंसयिष्यत: पिंसयिष्यन्ति क्रि० अपिंसयिष्यत् अपिंसयिष्यताम् अपिंसयिष्यन् अन्यत्र पिंसति। १७९६. कुंसुण (कुंस्) भासार्थः। २२९ व० कुंसयति कुंसयतः कुंसयन्ति स० कुंसयेत् कुंसयेताम् कुंसयेयुः प० कुंसयतु/कुंसयतात् कुंसयताम् । कुंसयन्तु ह्य० अकुंसयत् अकुंसयताम् अकुंसयन् अ० अचुकुंसत् अचुकुंसताम् अचुकुंसन् प० कुंसयाञ्चकार कुंसयाञ्चक्रतुः । कुंसयाश्चक्रुः कुंसयाम्बभूव/कुंसयामास। आ० कुंस्यात् कुंस्यास्ताम् कुंस्यासुः श्व० कुंसयिता कुंसयितारौ कुंसयितारः भ० कुंसयिष्यति कुंसयिष्यतः कुंसयिष्यन्ति क्रि० अकुंसयिष्यत् अकुंसयिष्यताम् अकुंसयिष्यन् अन्यत्र कुंसति। १७९७. दसुण (दंस्) भासार्थः। २३० व० दंसयति दंसयत: दंसयन्ति स० दंसयेत् दंसयेताम् दंसयेयुः प० दंसयतु/दंसयतात् दंसयताम् दंसयन्तु ह्य० अदंसयत् अदंसयताम् अदंसयन् अ० अददंसत् अददंसताम् अददंसन् प० दंसयाञ्चकार दंसयाश्चक्रतुः दंसयाञ्चक्रुः दंसयाम्बभूव/दंसयामास। आ० दंस्यात् दंस्यास्ताम् श्व० दंसयिता दंसयितारौ दंसयितार: भ० दंसयिष्यति दंसयिष्यतः दंसयिष्यन्ति क्रि० अदंसयिष्यत् अदंसयिष्यताम् अदंसयिष्यन् अन्यत्र दंसति अथ हान्ताः षट् वर्हवल्हौ मुक्तौदितश्च। १७९८. वर्हण (वह) भासार्थः। २३१ व० वर्हयति वर्हयतः वर्हयन्ति स० वर्हयेत् वर्हयेताम् वर्हयेयुः प० वर्हयतु/वर्हयतात् वर्हयताम् वर्हयन्तु ह्य० अवहयत् अवर्हयताम् अवर्हयन् अ० अववर्हत् अववर्हताम् अववर्हन् प० वर्हयाञ्चकार वर्हयाञ्चक्रतुः वहयाञ्चक्रुः ___वर्हयाम्भूव/वर्हयामास। आ० वात् वास्ताम् वासुः श्व० वर्हयिता वर्हयितारौ वर्हयितारः भ० वर्हयिष्यति वर्हयिष्यत: वहयिष्यन्ति क्रि० अवर्हयिष्यत् अवर्हयिष्यताम् अवर्हयिष्यन् __ अन्यत्र वर्हि प्राधान्ये; वर्हते। १७९९. वृंहण् (वह) भासार्थः। २३२ व० हयति हयतः वृहयन्ति स० वृंहयेत् वृहयेताम् वृंहयेयुः प० वृंहयतु/हयतात् वृंहयताम् वृंहयन्तु ह्य० अर्बुहयत् अव॒हयताम् अवृंहयन् अ० अववृहत् अवहताम् अवहन् | प० हयाञ्चकार हयाञ्चक्रतुः हयाञ्चक्रुः . हयाम्वृंभूव/हयामास। कंसरात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy