SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ 495 दंश्यासुः चुरादिगण १७९० . कुपण (कुप्) भासार्थः। २२३ व० कोपयति कोपयत: कोपयन्ति स० कोपयेत् कोपयेताम् कोपयेयुः प० कोपयतु/कोपयतात् कोपयताम् कोपयन्तु ह्य० अकोपयत् अकोपयताम् अकोपयन् अ० अचूकुपत् अचूकुपताम् अचूकुपन् प० कोपयाञ्चकार कोपयाञ्चक्रतुः कोपयाञ्चक्रुः कोपयाम्बभूव/कोपयामास। आ० कोप्यात् कोप्यास्ताम् कोप्यासुः श्व० कोपयिता कोपयितारौ कोपयितारः भ० कोपयिष्यति कोपयिष्यत: कोपयिष्यन्ति क्रि० अकोपयिष्यत् अकोपयिष्यताम अकोपयिष्यन - अन्यत्र कुपच् कोपे; कुप्यति। ॥अथ वान्तः।। १७९१. चीवण (चीव) भासार्थः। २२४ व० चीवयति चीवयतः चीवयन्ति स० चीवयेत् चीवयेताम् चीवयेयुः प० चीवयतु/चीवयतात् चीवयताम् चीवयन्तु ह्य० अचीवयत् अचीवयताम् अचीवयन् अ० अचीचिवत् अचीचिवताम् अचीचिवन् प० चीवयाञ्चकार चीवयाञ्चक्रतुः चीवयाञ्चक्रुः चीवयाम्बभूव/चीवयामास। आ० चीव्यात् चीव्यास्ताम् श्व० चीवयिता चीवयितारौ चीवयितारः भ० चीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति क्रि० अचीवयिष्यत् अचीवयिष्यताम् अचीवयिष्यन् अन्यत्र चीवृग् झपीवत्; चीवते, चीवति। १७९२. दशुण (दंश) भासार्थ: २२५ व० दंशयति दंशयतः दंशयन्ति स० दंशयेत् दंशयेताम् दंशयेयुः प० दंशयतु/दंशयतात् दंशयताम् दंशयन्तु ह्य० अदंशयत् अदंशयताम् अदंशयन् अ० अददंशत् अददंशताम् अददंशन प० दंशयाञ्चकार दंशयाञ्चक्रतुः दंशयाञ्चक्रुः दंशयाम्बभूव/दंशयामास। आ० दंश्यात् दंश्यास्ताम् श्व० दंशयिता दंशयितारौ दंशयितारः भ० दंशयिष्यति दशयिष्यतः दंशयिष्यन्ति क्रि० अदंशयिष्यत् अदंशयिष्यताम् अदंशयिष्यन् अन्यत्र दंश दंशने; दंशति। १७९३. कुशण (कुंश) भासार्थः। २२६ व० कुंशयति कुंशयतः कुंशयन्ति स० कुंशयेत् कुंशयेताम् कुंशयेयुः प० कुंशयतु/कुंशयतात् कुंशयताम् कुंशयन्तु ह्य० अकुंशयत् अकुंशयताम् अकुंशयन् अ० अचुकुंशत् अचुकुंशताम् अचुकुंशन् प० कुंशयाञ्चकार कुंशयाञ्चक्रतुः । कुंशयाञ्चक्रुः ___ कुंशयाम्बभूव/कुंशयामास। आ० कुंश्यात् कुंश्यास्ताम् कुंश्यासुः श्व० कुंशयिता कुंशयितारौ कुंशयितार: भ० कुंशयिष्यति कुंशयिष्यतः कुंशयिष्यन्ति क्रि० अकुंशयिष्यत् अकुंशयिष्यताम् अकुंशयिष्यन् अन्यत्र कुंशति। ॥अथ सान्ताश्चत्वार उदितश्च।। १७९४. त्रसुण (स्) भासार्थः। २२७ व० सयति त्रंसयतः त्रंसयन्ति स० सयेत् त्रंसयेताम् प० त्रंसयतु/त्रंसयतात् त्रंसयताम् ह्य० अभंसयत् अत्रंसयताम् अ० अतत्रंसत् अतत्रंसताम् अतत्रंसन् प० सयाञ्चकार त्रंसयाञ्चक्रतुः त्रंसयाञ्चक्रुः त्रंसयाम्बभूव/त्रंसयामास। आ० स्यात् त्रस्यास्ताम् स्यासुः श्व० त्रंसयिता त्रंसयितारौ त्रंसयितार: चीव्यासुः त्रंसयेयुः त्रंसयन्तु अत्रंसयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy