SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ 494 धातुरत्नाकर प्रथम भाग पोथ्यासुः गोपयेयुः गोपयन्तु गोप्यासुः ह्य० अपोथयत् अपोथयताम् अपोथयन अ० अपुपुथत् अपुपुथताम् अपुपुथन् प० पोथयाञ्चकार पोथयाञ्चक्रतुः पोथयाञ्चक्रुः पोथयाम्बभूव/पोथयामास। आ० पोथ्यात् पोथ्यास्ताम् श्व० पोथयिता पोथयितारौ पोथयितार: भ० पोथयिष्यति पोथयिष्यतः पोथयिष्यन्ति क्रि० अपोथयिष्यत् अपोथयिष्यताम् अपोथयिष्यन् अन्यत्र पुथच् हिंसायां; पुतति। ॥अथ दान्तः॥ १७८६. नदण् (नद्) भासार्थः। २१९ व० नादयति नादयतः नादयन्ति स० नादयेत् नादयेताम् नादयेयुः प० नादयतु/नादयतात् नादयताम् नादयन्तु ह्य० अनादयत् अनादयताम् अनादयन् अ० अनीनदत् अनीनदताम् अनीनदन् प० नादयाञ्चकार नादयाञ्चक्रतुः नादयाश्चक्रुः नादयाम्बभूव/नादयामास। आ० नाद्यात् नाद्यास्ताम् नाद्यासुः श्व० नादयिता नादयितारौ नादयितारः भ० नादयिष्यति नादयिष्यतः नादयिष्यन्ति क्रि० अनादयिष्यत् अनादयिष्यताम् अनादयिष्यन् अन्यत्र नद अव्यक्ते शब्दे; नदति। ॥अथ धान्तः।। १७८७. वर्धण् (वर्ध) भासार्थः। २२० व० वर्धयति वर्धयत: वर्धयन्ति स० वर्धयेत् वर्धयेताम प० वर्धयतु/वर्धयतात् वर्धयताम् वर्धयन्तु ह्य० अवर्धयत् अवर्धयताम् अवर्धयन् अ० अवीवृधत् अवीवृधताम् अवीवृधन् प० वर्धयाञ्चकार वर्धयाञ्चक्रतुः वर्धयाञ्चक्रुः वर्धयाम्बभूव/वर्धयामास। आ० वर्ध्यात् वास्ताम् वासुः श्व० वर्धयिता वर्धयितारौ वर्धयितारः भ० वर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति क्रि० अवर्धयिष्यत् अवर्धयिष्यताम् अवर्धयिष्यन् अन्यत्र वृघङ् वृद्धौ; वर्धते। ॥अथ पान्तास्त्रयः।। १७८८. गुपण (गुप्) भासार्थः। २२१ व० गोपयति गोपयतः गोपयन्ति स० गोपयेत् गोपयेताम् प० गोपयतु/गोपयतात् गोपयताम् ह्य० अगोपयत् अगोपयताम् अगोपयन् अ० अजूगुपत् अजूगुपताम् अजूगुपन् प० गोपयाञ्चकार गोपयाञ्चक्रतुः गोपयाञ्चक्रुः गोपयाम्बभूव/गोपयामास। आ० गोप्यात् गोप्यास्ताम् श्व० गोपयिता गोपयितारौ गोपयितारः भ० गोपयिष्यति गोपयिष्यतः गोपयिष्यन्ति क्रि० अगोपयिष्यत् अगोपयिष्यताम् अगोपयिष्यन ___ अन्यत्र गुपौ रक्षति; गोपयति। १७८९. धूपण (धूप)। २२२ व० धूपयति धूपयतः धूपयन्ति स० धूपयेत् । धूपयेताम् धूपयेयुः प० धूपयतु/धूपयतात् धूपयताम् धूपयन्तु ह्य० अधूपयत् अधूपयताम् अधूपयन् अ० अदूधुपत् अदूधपताम् अदूधपन् प० धूपयाञ्चकार धूपयाञ्चक्रतुः धूपयाञ्चक्रुः ___धूपयाम्बभूव/धूपयामास। आ० धूप्यात् धूप्यास्ताम् धूप्यासुः श्व० धूपयिता धूपयितारौ धूपयितारः भ० धूपयिष्यति धूपयिष्यतः धूपयिष्यन्ति क्रि० अधूपयिष्यत् अधूपयिष्यताम् अधूपयिष्यन् अन्यत्र धूप संताने; धूपायति। वर्धयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy