SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 493 लोट्यासुः आ० पोट्यात् पोट्यास्ताम् पोट्यांसुः व० पोटयिता पोटयितारौ पोटयितार: भ० पोटयिष्यति पोटयिष्यतः पोटयिष्यन्ति क्रि० अपोटयिष्यत् अपोटयिष्यताम् अपोटयिष्यन् अन्यत्र पुटत् संश्लेषणे; पुटति। १७८१. लुटण् (लुट्) भासार्थः। २१४ व० लोटयति लोटयतः लोटयन्ति स० लोटयेत् लोटयेताम् लोटयेयुः प० लोटयतु/लोटयतात् लोटयताम् लोटयन्तु ह्य० अलोटयत् अलोटयताम् अलोटयन् अ० अलूलुटत् अलूलुटताम् अलूलुटन् प० लोटयाञ्चकार लोटयाञ्चक्रतुः लोटयाञ्चक्रुः लोटयाम्बभूव/लोटयामास। आ० लोट्यात् लोट्यास्ताम् श्व० लोटयिता लोटयितारौ लोटयितारः भ० लोटयिष्यति लोटयिष्यतः लोटयिष्यन्ति क्रि० अलोटयिष्यत् अलोटयिष्यताम् अलोटयिष्यन् अन्यत्र लुटत् संश्लेषणे लुटति। १७८२. घटण् (घट्) भासार्थः। २१५ व० घाटयति घाटयतः घाटयन्ति स० घाटयेत् घाटयेताम् घाटयेयुः प० घाटयतु/घाटयतात् घाटयताम् घाटयन्तु ह्य० अघाटयत् अघाटयताम् अघाटयन् अ० अजीघटत् अजीघटताम् अजीघटन् प० घाटयाञ्चकार घाटयाञ्चक्रतुः घाटयाश्चक्रुः घाटयाम्बभूव/घाटयामास। आ० धाट्यात् घाट्यास्ताम् घाट्यासुः श्व० घाटयिता घाटयितारौ घाटयितार: भ० घाटयिष्यति घाटयिष्यतः घाटयिष्यन्ति क्रि० अघाटयिष्यत् अघाटयिष्यताम् अघाटयिष्यन् अन्यत्र घटिष चेष्टायां; घटते। १७८३. घटुण् (घण्ट्) भासार्थः। २१६ व० घण्टयति घण्टयतः घण्टयन्ति स० घण्टयेत् घण्टयेताम् घण्टयेयुः प० घण्टयतु/घण्टयतात् घण्टयताम् घण्टयन्तु ह्य० अघण्टयत् अघण्टयताम् अघण्टयन् अ० अजघण्टत् अजघण्टताम् अजघण्टन् प० घण्टयाञ्चकार घण्टयाञ्चक्रतुः घण्टयाञ्चक्रुः घण्टयाम्बभूव/घण्टयामास। आ० घण्ट्यात् घण्ट्यास्ताम् घण्ट्यासुः श्व० घण्टयिता घण्टयितारौ घण्टयितारः भ० घण्टयिष्यति घण्टयिष्यतः घण्टयिष्यन्ति क्रि० अघण्टयिष्यत् अघण्टयिष्यताम् अघण्टयिष्यन् अन्यत्र; घण्टति। ॥अथ तान्तः।। १७८४. वृतण (वृत्) भासार्थः। २१७ व० वर्तयति वर्तयतः वर्तयन्ति स० वर्तयेत् वर्तयेताम् वर्तयेयुः प० वर्तयतु/वर्तयतात् वर्तयताम् वर्तयन्तु ह्य० अवर्तयत् अवर्तयताम् अवर्तयन् अ० अवीवृतत् अवीवृतताम् अवीवृतन् अववर्तत् अववर्तताम् अववर्तन्, इत्यादि प० वर्तयाञ्चकार वर्तयाञ्चक्रतुः वर्तयाञ्चक्रुः वर्तयाम्बभूव/वर्तयामास। आ० वात् वास्ताम् श्व० वर्तयिता वर्तयितारौ वर्तयितारः भ० वर्तयिष्यति वर्तयिष्यतः वर्तयिष्यन्ति क्रि० अवर्तयिष्यत् अवर्तयिष्यताम् अवर्तयिष्यन् अन्यत्र वृतङ्व र्णने; वर्तते। ॥अथ थान्तः॥ १७८५. पुथुण (पुथ्) भासार्थः। २१८ व० पोथयति पोथयतः पोथयन्ति स० पोथयेत् पोथयेताम् पोथयेयुः | प० पोथयतु/पोथयतात् पोथयताम् वासुः पोथयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy