SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ 492 धातुरत्नाकर प्रथम भाग | प० भञ्जयतु/भञ्जयतात् भञ्जयताम् भञ्जयन्तु ह्य० अभञ्जयत् अभञ्जयताम् अभञ्जयन् अ० अबभञ्जत् अबभञ्जताम् अबभजन् प० भञ्जयाञ्चकार भञ्जयाञ्चक्रभः भञ्जयाञ्चक्रुः भञ्जयाम्बभूव/भञ्जयामास। आ० भज्यात् भञ्ज्यास्ताम् भञ्ज्यासुः श्व० भञ्जयिता भञ्जयितारौ भञ्जयितारः भ० भञ्जयिष्यति भञ्जयिष्यतः भञ्जयिष्यन्ति क्रि० अभञ्जयिष्यत् अभञ्जयिष्यताम् अभञ्जयिष्यन् अन्यत्र भजोप् आमर्दने; भनक्ति। ॥अथ टान्ताः पञ्च।। १७७९. पटण (पट) भासार्थः। २१२ श्व० पिञ्जयिता पिञ्जयितारौ पिञ्जयितारः भ० पिञ्जयिष्यति पिञ्जयिष्यतः पिञ्जयिष्यन्ति क्रि० अपिञ्जयिष्यत् अपिञ्जयिष्यताम् अपिञ्जयिष्यन् १७७६. लजुण (लज्) भासार्थः। २०९ व० लञ्जयति लञ्जयतः लञ्जयन्ति स० लञ्जयेत् लञ्जयेताम् लञ्जयेयु: प० लञ्जयतु/लञ्जयतात् लञ्जयताम् लजयन्तु ह्य० अलञ्जयत् अलजयताम् अलजयन् अ० अललञ्जत् अललञ्जताम् अललञ्जन् प० लजयाञ्चकार लञ्जयाञ्चक्रल: लञ्जयाञ्चक्रुः लञ्जयाम्बभूव/लञ्जयामास। आ० लज्यात् लज्यास्ताम् लज्यासुः श्व० लजयिता लजयितारौ लजयितारः भ० लजयिष्यति लजयिष्यत: लञ्जयिष्यन्ति क्रि० अलजयिष्यत् अलजयिष्यताम् अलजयिष्यन् अन्यत्र लजु भर्त्सने; लञ्जति। १७७७. लुजुण (लुङ्ग्) भासार्थः। २१० व० लुञ्जयति लुञ्जयतः लुञ्जयन्ति स० लुञ्जयेत् लुञ्जयेताम् लुञ्जयेयुः प० लुञ्जयतु/लुञ्जयतात् लुञ्जयताम् लुञ्जयन्तु ह्य० अलुञ्जयत् अलुञ्जयताम् __ अलुञ्जयन् अ० अलुलुञ्जत् अलुलुञ्जताम् अलुलुञ्जन् प० लुञ्जयाञ्चकार लुञ्जयाञ्चक्रलुः लुञ्जयाञ्चक्रुः लुञ्जयाम्बभूव/लुञ्जयामास। आ० लुज्यात् लुज्यास्ताम् लुज्यासुः श्व० लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः भ० लुञ्जयिष्यति लुञ्जयिष्यतः लुञ्जयिष्यन्ति क्रि० अलुञ्जयिष्यत् अलुञ्जयिष्यताम् अलुञ्जयिष्यन् अन्यत्र लुञ्जति। १७७८. भजुण (भ) भासार्थः। २११ व० भञ्जयति भञ्जयतः भञ्जयन्ति स० भञ्जयेत् भञ्जयेताम् भञ्जयेयुः व० पाटयति पाटयतः पाटयन्ति स. पाटयेत् पाटयेताम् पाटयेयुः प० पाटयतु/पाटयतात् पाटयताम् पाटयन्तु ह्य० अपाटयत् अपाटयताम् अपाटयन् अ० अपीपटत् अपीपटताम् अपीपटन् प० पाटयाञ्चकार पाटयाञ्चक्रतुः पाटयाञ्चक्रुः पाटयाम्बभूव/पाटयामास। आ० पाट्यात् पाट्यास्ताम् पाट्यासुः श्व० पाटयिता पाटयितारौ पाटयितार: भ० पाटयिष्यति पाटयिष्यतः पाटयिष्यन्ति क्रि० अपाटयिष्यत् अपाटयिष्यताम् अपाटयिष्यन् अन्यत्र पट गतौ; पटति। अदन्त:-पटयति।। १७८०. पुटण (पुट) भासार्थः। २१३ व० पोटयति पोटयतः पोटयन्ति स० पोटयेत् पोटयेताम् पोटयेयुः प० पोटयतु/पोटयतात् पोटयताम् पोटयन्तु ह्य० अपोटयत् अपोटयताम् अपोटयन् अ० अपूपुटत् अपूपुटताम् अपूपुटन् प० पोटयाञ्चकार पोटयाञ्चक्रतुः पोटयाश्चक्रुः | पोटयाम्बभूव/पोटयामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy