SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ चुरादिगण 491 ॥अथ चान्तः। १७७१. लोचूण् (लोच्) भासार्थः। २०४ व० लोचयति लोचयतः लोचयन्ति स० लोचयेत् लोचयेताम् लोचयेयुः प० लोचयतु/लोचयतात् लोचयताम लोचयन्तु ह्य० अलोचयत् अलोचयताम् अलोचयन् अ० अलुलोचत् अलुलोचताम् अलुलोचन् प० लोचयाञ्चकार लोचयाञ्चक्रतुः लोचयाञ्चक्रुः ____लोचयाम्बभूव/लोचयामास। आ० लोच्यात् लोच्यास्ताम् लोच्यासुः श्व० लोचयिता लोचयितारौ लोचयितारः भ० लोचयिष्यति लोचयिष्यतः लोचयिष्यन्ति क्रि० अलोचयिष्यत् अलोचयिष्यताम् अलोचयिष्यन् __ अन्यत्र लोचङ् दर्शने; लोचते। ॥अथ छान्तः॥ १७७२. विछण् (विच्छ) भासार्थः। २०५ व० विच्छयति विच्छयतः विच्छयन्ति स० विच्छयेत् विच्छयेताम् विच्छयेयुः प० विच्छयतु/विच्छयतात् विच्छयताम् । विच्छयन्तु ह्य० अविच्छयत् अविच्छयताम् अविच्छयन अ० अविविच्छत् अविविच्छताम् अविविच्छन् प० विच्छयाञ्चकार विच्छयाञ्चक्रतुः विच्छयाञ्चक्रुः विच्छयाम्बभूव/विच्छयामास। आ० विच्छ्यात् विच्छ्यास्ताम् विच्छ्यासुः श्व० विच्छयिता विच्छयितारौ विच्छयितारः भ० विच्छयिष्यति विच्छयिष्यतः विच्छयिष्यन्ति क्रि० अविच्छयिष्यत् अविच्छयिष्यताम् अविच्छयिष्यन् अन्यत्र विछत् गतौ। अशवि ते वेति वाये, विच्छायति विच्छति। १७७३. अजुण (अ) भासार्थः। २०६ व० अञ्जयति अञ्जयतः अञ्जयन्ति स० अञ्जयेत् अञ्जयेताम् अञ्जयेयुः प० अञ्जयतु/अञ्जयतात् अञ्जयताम् अञ्जयन्तु ह्य० आञ्जयत् आञ्जयताम् आञ्जयन् अ० आञ्जिजत् आञ्जिजताम् आञ्जिजन् प० अञ्जयाञ्चकार अञ्जयाञ्चक्रतुः अञ्जयाञ्चक्रुः अञ्जयाम्बभूव/अञ्जयामास। आ० अङ्ग्यात् अञ्ज्यास्ताम् अज्यासुः श्व० अञ्जयिता अञ्जयितारौ अञ्जयितार: भ० अञ्जयिष्यति अञ्जयिष्यतः अञ्जयिष्यन्ति क्रि० आञ्जयिष्यत् आञ्जयिष्यताम् आञ्जयिष्यन् अन्यत्र अजौप व्यक्त्यादौ व्यनक्ति। १७७४. तुजुण् (तुङ्ग्) भासार्थः। २०७ व० तुञ्जयति तुञ्जयतः तुञ्जयन्ति स० तुञ्जयेत् तुञ्जयेताम् तुञ्जयेयुः प० तुञ्जयतु/तुञ्जयतात् तुञ्जयताम् तुञ्जयन्तु ह्य० अतुञ्जयत् अतुञ्जयताम् । अतुञ्जयन् अ० अतुतुजत् अतुतुञ्जताम् अतुतुञ्जन् प० तुञ्जयाञ्चकार तुञ्जयाश्चक्रतुः तुञ्जयाञ्चक्रुः तुञ्जयाम्बभूव/तुञ्जयामास। आ० तुज्यात् तुज्यास्ताम् तुज्यासुः श्व० तुञ्जयिता तुञ्जयितारौ तुञ्जयितार: भ० तुञ्जयिष्यति तुञ्जयिष्यतः तुञ्जयिष्यन्ति क्रि० अतुञ्जयिष्यत् अतुञ्जयिष्यताम् अतुञ्जयिष्यन् __ अन्यत्र तुजु वलने च; तजति। १७७५. पिजुण (पिज्) भासार्थः। २०८ व० पिञ्जयति पिञ्जयतः पिञ्जयन्ति स० पिञ्जयेत् पिञ्जयेताम् पिञ्जयेयुः प० पिञ्जयतु/पिञ्जयतात् पिञ्जयताम् पिञ्जयन्तु ह्य० अपिञ्जयत् अपिञ्जयताम् अपिञ्जयन् अ० अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् प० पिञ्जयाञ्चकार पिञ्जयाश्चक्रपिः पिञ्जयाञ्चक्रुः पिञ्जयाम्बभूव/पिञ्जयामास। आ० पिज्यात् पिज्यास्ताम् पिञ्ज्यासुः छायतारा पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy