SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 490 धातुरत्नाकर प्रथम भाग मोक्ष्यासुः प० मोक्षयतु/मोक्षयतात् मोक्षयताम् मोक्षयन्तु ह्य० अमोक्षयत् अमोक्षयताम् अमोक्षयन् अ० अमुमोक्षत् अमुमोक्षताम् अमुमोक्षन् प० मोक्षयाञ्चकार मोक्षयाञ्चक्रतुः मोक्षयाश्चक्रुः मोक्षयाम्बभूव/मोक्षयामास। आ० मोक्ष्यात् मोक्ष्यास्ताम् श्व० मोक्षयिता मोक्षयितारौ मोक्षयितारः भ० मोक्षयिष्यति मोक्षयिष्यतः मोक्षयिष्यन्ति क्रि० अमोक्षयिष्यत् अमोक्षयिष्यताम् अमोक्षयिष्यन् अन्यत्र मोक्षति। अथ वर्णक्रमेण भासार्थाः। तत्र कान्तौ १७६७. लोकृण् (लोक) भासार्थः। २०० व० लोकयति लोकयतः लोकयन्ति स० लोकयेत् लोकयेताम् लोकयेयुः प० लोकयतु/लोकयतात् लोकयताम् लोकयन्तु ह्य० अलोकयत् अलोकयताम् अलोकयन् अ० अलुलोकत् अलुलोकताम् अलुलोकन् प० लोकयाञ्चकार लोकयाञ्चक्रतुः । लोकयाञ्चक्रुः लोकयाम्बभूव/लोकयामास। आ० लोक्यात् लोक्यास्ताम् लोक्यासुः व० लोकयिता लोकयितारौ लोकयितारः भ० लोकयिष्यति लोकयिष्यतः लोकयिष्यन्ति क्रि० अलोकयिष्यत् अलोकयिष्यताम् अलोकयिष्यन् अन्यत्र लोकङ् दर्शने; लोकते। १७६८. तर्कण (तर्क) भासार्थः। २०१ व० तर्कयति तर्कयतः तर्कयन्ति स० तर्कयेत् तर्कयेताम् तर्कयेयुः प० तर्कयतु/तर्कयतात् तर्कयताम् तर्कयन्तु ह्य० अतर्कयत् अतर्कयताम् अतर्कयन् अ० अततर्कत् अततर्कताम् अततर्कन् प० तर्कयाञ्चकार तर्कयाञ्चक्रतुः तर्कयाञ्चक्रुः तर्कयाम्बभूव/तर्कयामास। आ० तर्कयात् तकयास्ताम् तर्कयासुः श्व० तर्कयिता तर्कयितारौ तर्कयितार: भ० तर्कयिष्यति तर्कयिष्यतः तर्कयिष्यन्ति क्रि० अतर्कयिष्यत् अतर्कयिष्यताम् अतर्कयिष्यन् १७६९. रघुण (रङ्घ) भासार्थः। २०२ व० रवयति रवयतः रवयन्ति स० रवयेत् रवयेताम् रवयेयुः प० रयतु/रयतात् रङ्घयताम् रवयन्तु ह्य० अरवयत् अरङ्घयताम् अरङ्घयन् अ० अररवत् अररङ्घताम् अररवन् प० रङ्घयाञ्चकार रङ्घयाञ्चक्रतुः रङ्घयाञ्चक्रुः रङ्घयाम्बभूव/रचयामास। आ० रवयात् रवयास्ताम् रचयासुः श्व० रचयिता रचयितारौ रचयितारः भ० रयिष्यति रयिष्यतः रयिष्यन्ति क्रि० अरयिष्यत् अरवयिष्यताम् अरवयिष्यन् ___अन्यत्र रघुङ् गतौ; रहते। १७७०. लघुण (लङ्क) भासार्थः। २०३ व० लङ्घयति लङ्घयतः लङ्घयन्ति स० लङ्घयेत् लङ्घयेताम् लवयेयुः प० लङ्घयतु/लङ्घयतात् लङ्घयताम् लङ्घयन्तु ह्य० अलङ्घयत् अलङ्घयताम् अलङ्घयन् अ० अललङ्घत् अललङ्घताम् अललङ्घन् प० लङ्घयाञ्चकार लङ्घयाञ्चक्रतुः लङ्घयाञ्चक्रुः लङ्घयाम्बभूव/लयामास। आ० लच्यात् लझ्यास्ताम् लझ्यासुः श्व० लङ्घयिता लवयितारौ लङ्घयितार: भ० लवयिष्यति लयिष्यतः लङ्घयिष्यन्ति क्रि० अलङ्घयिष्यत् अलङ्घयिष्यताम् अलङ्घयिष्यन् अन्यत्र लघुङ्गतौ; लड़ते। १. गणान्तरेष्वपठिता अप्यत्र दण्डके पाठाद्धातव एव इत्यर्थान्तरे तर्कति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy