SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ चुरादिगण १७६३. ग्रसण् (ग्रस्) ग्रहणे । १९६ ग्रासयन्ति ग्रासयेयुः ग्रासयन्तु अग्रासयन् अजिग्रसन् ग्रासयाञ्चक्रुः व० ग्रासयति ० ग्रासयेत् ग्रासयतः ग्रासयेताम् प० ग्रासयतु / ग्रासयतात् ग्रासयताम् ह्य० अग्रासयत् अग्रासयताम् अ० अग्रि अजिग्रसताम् प० ग्रासयाञ्चकार ग्रासयाञ्चक्रतुः ग्रासयाम्बभूव / ग्रासयामास । आ० ग्रास्यात् श्व० ग्रासयिता भ० ग्रासयिष्यति क्रि० अग्रासयिष्यत् ॥ अन्यत्र ग्रसूङ् अदने; ग्रसते ॥ १७६४. लसण् (लस्) शिल्पयोगे । १९७ व० लासयति लासयतः स० लासयेत् लासयेताम् प० लासयतु / लासयतात् लासयताम् ह्य० अलासयत् अलासयताम् अ० अलीलसत् अलीलसताम् प० लासयाञ्चकार लासयाञ्चक्रतुः लासयाञ्चक्रुः लासयाम्बभूव/लासयामास । आ० लास्यात् श्व० लासयिता भ० लासयिष्यति क्रि० अलासयिष्यत् ग्रास्यास्ताम् ग्रास्यासुः ग्रासयितारौ ग्रासयितारः ग्रासयिष्यतः ग्रासयिष्यन्ति अग्रासयिष्यताम् अग्रासयिष्यन् व० अर्हयति अर्हसि अर्हयामि स० अर्हयेत् अन्यत्र लस श्लेषण क्रीडतयो:; लसनि Jain Education International लासयन्ति लासयेयुः लासयन्तु अलासयन् अलीलसन् लास्यास्ताम् लास्यासुः लासयितारौ लासयितारः लासयिष्यतः लासयिष्यन्ति अलासयिष्यताम् अलासयिष्यन् ।। अथ हान्तः ॥ १७६५. अर्हण् (अर्ह) पूहायाम् १९८ अर्हन्ति अर्हयथ अर्हयामः अर्हयेयुः अर्हयतः अर्हयथः अर्हयावः अर्हतम् अर्हये: अर्हम् अर्हम् अर्हयेव प० अर्हयतु / अर्हयतात् अर्हयताम् अर्हय / अर्हयतात् अर्हयतम् अर्हयानि अर्हयाव ह्य० आर्हयत् आर्हयः आर्हयम् अ० आर्जिहत् आर्जिह: आर्जिहम् प० अर्हयाञ्चकार अर्हयाञ्चक्रतुः अर्हयाञ्चकर्थ अर्हयाञ्चक्रथुः अर्हयाञ्चकार कर अर्हयाञ्चकृव अर्हयाम्बभूव/अर्हयामास । आ० अर्ध्यात् अर्ह्याः अर्ध्यासम् श्व० अर्हयिता अर्हयितासि अर्हयितास्मि भ० अर्हयिष्यति अर्हयिष्यसि अर्हयिष्यामि क्रि० आर्हयिष्यत् आर्हयिष्यः आर्हयिष्यम् आर्हयताम् आर्हतम् आर्हयाव आर्जिहताम् आर्जिहतम् आर्जिहाव व० मोक्षयति ० मोक्षयेत् अर्ह्यास्ताम् अर्धास्तम् For Private & Personal Use Only अह्यस्व अर्हयितारौ अर्हयेत अर्हम अर्हयन्तु अर्हयत अर्हयाम आर्हयन् आर्हयत आर्हयाम आर्जिहन् आर्जिहत आर्जिहाम अर्हयाञ्चक्रुः अर्हयाञ्चक्र अर्हयाञ्चकृम मोक्षयतः मोक्षयेताम् अर्ह्यासुः अह्यस्त अर्ह्यास्म अर्हयितार: अर्हयितास्थ अर्हयितास्मः अर्हयिष्यन्ति अर्हयिष्यथ अर्हयिष्यामः आर्हयिष्यन् आर्हयिष्यत अर्हयितास्थः अर्हयितास्वः अर्हयिष्यतः अर्हयिष्यथः अर्हयिष्यावः आर्हयिष्यताम् आर्हयिष्यतम् अअर्हयिष्याव आर्हयिष्याम् अन्यत्र अर्ह पूजायाम्; अर्हति । ॥ अथ क्षान्तः ॥ १७६६. मोक्षण् (मोक्ष) असने । १९९ मोक्षयन्ति मोक्षयेयुः 489 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy