SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 488 धातुरत्नाकर प्रथम भाग तस्यासुः प० तंसयतु/तंसयतात् तंसयताम् तंसयन्तु ह्य० अतंसयत् । अतंसयताम् अतंसयन् अ० अततंसत् अततंसताम् अततंसन् प० तंसयाञ्चकार तंसयाञ्चक्रतुः तंसयाञ्चक्रुः तंसयाम्बभूव/तंसयामास। आ० तस्यात् तस्यास्ताम् श्व० तंसयिता तंसयितारौ तंसयितारः भ० तंसयिष्यति तंसयिष्यतः तंसयिष्यन्ति क्रि० अतंसयिष्यत् अतंसयिष्यताम् अतंसयिष्यन् तसु अलङ्कारे; तंसति। १७५९. जसुण (जस्) ताडने। १९२ व० जासयति जासयतः जासयन्ति जासयन्ति स० जासयेत् जासयेताम् जासयेयुः प० जासयतु/जासयतात् जासयताम् जासयन्तु ह्य० अजासयत् अजासयताम् अजासयन् अ० अजीजसत् अजीजसताम् अजीजसन् प० जासयाञ्चकार जासयाञ्चक्रतुः जासयाञ्चक्रुः जासयाम्बभूव/जासयामास। आ० जास्यात् जास्यास्ताम् जास्यासुः श्व० जासयिता जासयितारौ जासयितारः भ० जासयिष्यति जासयिष्यतः जासयिष्यन्ति क्रि० अजासयिष्यत् अजासयिष्यताम् अजासयिष्यन् ___अन्यत्र जसूच् मोक्षणे; जस्यति। .. १७६०. सण (त्रस्) वारणे। धारणे इति नन्दी। १९३ व० त्रासयति त्रासयतः त्रासयन्ति स० त्रासयेत् त्रासयेताम् त्रासयेयुः प० त्रासयतु/त्रासयतात् त्रासयताम् त्रासयन्तु ह्य० अत्रासयत् अत्रासयताम् अत्रासयन् अ० अतित्रसत् अतित्रसताम् अतित्रसन् प० त्रासयाञ्चकार त्रासयाञ्चक्रतुः त्रासयाञ्चक्रुः त्रासयाम्बभूव/त्रासयामास। आ० त्रास्यात् त्रास्यास्ताम् त्रास्यासुः श्व० त्रासयिता. त्रासयितारौ त्रासयितार: भ० त्रासयिष्यति त्रासयिष्यतः त्रासयिष्यन्ति क्रि० अत्रासयिष्यत् अत्रासयिष्यताम् अत्रासयिष्यन् अन्यत्र त्रसैच् भये; त्रस्यति, वसति। १७६१. वसण (वस्) स्नेहच्छेदावहरणेषु। अवहरणं मारणम्। १९४ व. वासयति वासयतः वासयन्ति स० वासयेत् वासयेताम् वासयेयुः प० वासयतु/वासयतात् वासयताम् वासयन्तु ह्य० अवासयत् अवासयताम् अवासयन् अ० अवीवसत् अवीवसताम् अवीवसन् । प० वासयाञ्चकार वासयाञ्चक्रतुः वासयाञ्चक्रुः वासयाम्बभूव/वासयामास। आ० वास्यात् वास्यास्ताम् वास्यासुः श्व० वासयिता वासयितारौ वासयितार: भ० वासयिष्यति वासयिष्यतः वासयिष्यन्ति क्रि० अवासयिष्यत् अवासयिष्यताम् अवासयिष्यन्? १७६२. ध्रसण (ध्रस्) उत्क्षेपे। उच्छे केचित्। १९५ व० ध्रासयति ध्रासयतः ध्रासयन्ति | स० ध्रासयेत् ध्रासयेताम् ध्रासयेयुः प० ध्रासयतु/ध्रासयतात् ध्रासयताम् ध्रासयन्तु ह्य० अध्रासयत् अध्रासयताम् अध्रासयन् अ० अदिध्रसत् अदिध्रसताम् अदिध्रसन् प० ध्रासयाञ्चकार ध्रासयाञ्चक्रतुः ध्रासयाश्चक्रुः ध्रासयाम्बभूव/ध्रासयामास। आ० ध्रास्यात् ध्रास्यास्ताम् ध्रास्यासुः श्व० ध्रासयिता ध्रासयितारौ ध्रासयितारः भ० ध्रासयिष्यति ध्रासयिष्यतः ध्रासयिष्यन्ति क्रि० अध्रासयिष्यत् अध्रासयिष्यताम् अध्रासयिष्यन ॥अन्यत्र ध्रसूश् उज्छे।। १. अन्यत्र वसं निवासे वसति। वसिक आच्छादने वस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy