SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 487 घोषन्तु चुरादिगण आ० पाष्यात् पाध्यास्ताम् पाष्यासुः | क्रि० अघोषयिष्यत् अघोषयिष्यताम् अघोषयिष्यन् ० पाषयिता पाषयितारौ पाषयितारः ऋदित्करणं चुरादिणिचो नित्यत्वे लिङ्गम् तेन। भ० पाषयिष्यति पाषयिष्यतः पाषयिष्यन्ति व० घोषति घोषतः घोषन्ति क्रि० अपाषयिष्यत् अपाषयिष्यताम् अपाषयिष्यन् । स० घोषेत घोषेताम् घोषेयुः पसण् इत्यपि केचित्। अन्यत्र पषी वाधनस्पर्शनयोः। इति | प० घोषत/घोषतात् घोषताम् मूर्धन्यान्तस्तालव्यान्तो दन्त्यान्तश्चाचार्यभेदेन; पशति, पशते। ह्य० अघोषत् अघोषताम् अघोषन् पषति, पषते। पसति, पसते। अ० अघुषत् अघुषताम् अघुषन् ___ १७५५. पुषण (पुष्) धारणे। १८८ प० जुघोष जुघुषतुः जुघुषुः व० पोषयति पोषयतः पोषयन्ति आ० घुष्यात् घुष्यास्ताम् घुष्यासुः स० पोषयेत् पोषयेताम् पोषयेयुः श्व० घोषिता घोषितारौ घोषितार: प० पोषयतु/पोषयतात् पोषयताम् पोषयन्तु भ० घोषिष्यति घोषिष्यतः घोषिष्यन्ति ह्य० अपोषयत् अपोषयताम् अपोषयन् क्रि० अघोषिष्यत् अघोषिष्यताम् अघोषिष्यन् अ० अपूपुषत् अपूपुषताम् अपूपुषन् आड: क्रन्दे आपोषयति, आकन्दत इत्यर्थः। अन्ये प० पोषयाञ्चकार पोषयाञ्चक्रतुः पोषयाश्चक्रुः त्वाङक्रन्दः सातत्ये इति पठन्ति। आक्रन्दयति नित्यम्। अन्यत्र पोषयाम्बभूव/पोषयामास। आक्रन्दति। आ० पोष्यात् पोष्यास्ताम् पोष्यासुः १७५७. भूषण (भूए) अलङ्कारे। १९० श्व० पोषयिता पोषयितारौ पोषयितारः व० भूषयति भूषयतः भूषयन्ति भ० पोषयिष्यति पोषयिष्यतः पोषयिष्यन्ति स० भूषयेत् भूषयेताम् भूषयेयुः क्रि० अपोषयिष्यत् अपोषयिष्यताम् अपोषयिष्यन्' प० भूषयतु/भूषयतात् भूषयताम् भूषयन्तु १७५६. घुषण (घुष्) विशब्दने। ह्य० अभूषयत् अभूषयताम् अभूषयन् विशिष्टशब्दकरणे नानाशब्दकरणे वा। १८९ अ० अबूभुषत् अबूभुषताम् अबूभुषन् व० घोषयति घोषयतः घोषयन्ति प० भूषयाञ्चकार भूषयाञ्चक्रतुः भूषयाश्चक्रुः स० घोषयेत् .. घोषयेताम् घोषयेयुः भूषयाम्बभूव/भूषयामास। प० घोषयतु/घोषयतात् घोषयताम् आ० भूष्यात् भूष्यास्ताम् भूष्यासुः ह्य० अघोषयत् अघोषयताम् अघोषयन् श्व० भूषयिता भूषयितारौ भूषयितारः अ० अजूघुषत् अजूघुषताम् अजूघुषन् भ० भूषयिष्यति भूषयिष्यतः भूषयिष्यन्ति प० घोषयाञ्चकार घोषयाञ्चक्रतुः घोषयाञ्चक्रुः क्रि० अभूषयिष्यत् अभूषयिष्यताम् अभूषयिष्यन् घोषयाम्बभूव/घोषयामास। भूष अलङ्कारे; भूषति॥ आ० घोष्यात् घोष्यास्ताम् घोष्यासुः ॥अथ सान्ताः सप्त॥ श्व० घोषयिता घोषयितारौ घोषयितारः १७५८. तसुण (तंस्) अलङ्कारे। १९१ भ० घोषयिष्यति घोषयिष्यतः घोषयिष्यन्ति व. तंसयति तंसयतः तंसयन्ति १. अन्यत्र तु पुष पुषच पुषश् पुष्टौ, पोषति पुष्यति पुष्णाति। | स० तंसयेत् तंसयेताम् तंसयेयुः ज घोषयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy