SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 486 १७५०. पूरण (पूर्) आप्यायने । १८३ पूरयन्ति पूरयेयुः पूरयन्तु अपूरयन् अपूपुरन् पूरयाञ्चक्रुः व० पूरयति पूरयतः स पूरयेत् पूरयेताम् प० पूरयतु / पूरयतात् पूरयताम् ह्य० अपूरयत् अपूरयताम् अ० अपूपुरत् अपूपुरताम् प० पूरयाञ्चकार पूरयाञ्चक्रतुः पूरयाम्बभूव / पूरयामास । आपूर्यात् श्व० पूरयिता भ० पूरयिष्यति क्रि० अपूरयिष्यत् पूर्यास्ताम् पूरयितारौ पूरयिष्यतः अपूरयिष्यताम् अन्यत्र पूरैचि आप्यायने; पूर्यते । ॥ अथ लान्ताः । १७५१. दल (दल) विदारणे । १८४ व० दालयति दालयतः ० दालयेत् दालम् प० दालयतु/ दालयतात् दालयताम् ह्य० अदालयत् अदालयताम् अ० अदीदलत् अदीदलताम् प० दालयाञ्चकार आ० दाल्यात् श्व० दालयिता दालयाम्बभूव/दालयामास । भ० दालयिष्यति क्रि० अदालयिष्यत् दालयाञ्चक्रतुः पूर्यासुः पूरयितार: पूरयिष्यन्ति अपूरयिष्यन् दाल्यास्ताम् दालयितारौ दालयिष्यतः Jain Education International दालयन्ति दालयेयुः दालयन्तु अदालयन् अदीदलन् दालयाञ्चक्रुः दाल्यासुः दालयितार: दालयिष्यन्ति अदालयिष्यताम् अदालयिष्यन् अन्यत्र दल विशरणे; दलति । व० देवयति देवयतः स० [देवयेत् देवयेताम् प० देवयतु/देवयतात् देवयताम् ॥ अथ वान्ताः ॥ १७५२. दिवण् (दिव्) अर्दने १८५ देवयन्ति देवयेयुः देवयन्तु ह्य० अदेवयत् अ० अदीदिवत् प० देवयाञ्चकार देवयाम्बभूव / देवयामास । आ० देव्यात् श्व० देवयिता भ० देवयिष्यति क्रि० अदेवयिष्यत् अदेवयताम् अदीदिवताम् देवयाञ्चक्रतुः व० पाशयति ० पात् प० पाशयतु / पाशयतात् पाशयताम् ह्य० अपाशयत् अपाशयताम् अ० अपीपशत् अपीपशताम् प० पाशयाञ्चकार आ० पाश्यात् श्व० पाशयिता अदेवयिष्यताम् अन्यत्र दिवूच् क्रीडादौ; दीव्यति । ॥ अथ शान्ताः ॥ १७५३. पशण् (पश्) बन्धने । १८६ देव्यास्ताम् देवयितारौ देवयिष्यतः भ० पाशयिष्यति क्रि० अपाशयिष्यत् पाशयाम्बभूव / पाशयामास । व० पाषयति स० पाषयेत् पाशयतः पाशयेताम् पाशयाञ्चक्रतुः For Private & Personal Use Only पाश्यास्ताम् पाशयितारौ पाशयिष्यतः अपाशयिष्यताम् अन्यत्र दिवच् क्रीडादौ दीव्यति । पाषयतः पाषयेताम् प० पाषयतु / पाषयतात् पाषयताम् ह्य० अपाषयत् अ० अपीपषत् प० पाषयाञ्चकार ॥अथ षान्ताश्चत्वारः ॥ १७५४. पषण् (पष्) बन्धने । १८७ धातुरत्नाकर प्रथम भाग अदेवयन् अदीदिवन् देवयाञ्चक्रुः अपाषयताम् अपीपषताम् देव्यासुः देवयितार: देवयिष्यन्ति अदेवयिष्यन् पाषयाञ्चक्रतुः पाषयाम्बभूव / पाषयामास । पाशयन्ति पाशयेयुः पाशयन्तु अपाशयन् अपीपशन् पाशयाञ्चक्रुः पाश्यासुः पाशयितारः पाशयिष्यन्ति अपाशयिष्यन् पाषयन्ति पाषयेयुः पाषयन्तु अपाषयन् अपीपषन् पाषयाञ्चक्रुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy