SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ चुरादिगण प० शर्धयाञ्चकार शर्धयाञ्चक्रतुः शर्धयाम्बभूव / शर्धयामास । आ० शर्ध्यात् श्व० शर्धयिता भ० शर्धयिष्यति क्रि० अशर्धयिष्यत् शर्ध्याताम् शर्धयितारौ शर्धयिष्यतः व० कल्पयति स० कल्पयेत् प० कल्पयतु / कल्पयतात् कल्पयताम् ह्य० अकल्पयत् अकल्पयताम् अ० अचीवलृपत् अचीवलृपताम् प० कल्पयाञ्चकार कल्पयाञ्चक्रतुः आ० कल्प्यात् श्व० कल्पयिता भ० कल्पयिष्यति क्रि० अकल्पयिष्यत् अशर्धयिष्यताम् ॥ अथ पान्तः ॥ १७४६. कृपण् (कृप्) अवकल्कने । १७९ कल्पयन्ति कल्पयेयुः कल्पयन्तु अकल्पयन् अचीवलृपन् कल्पयाञ्चक्रुः कल्पयाम्बभूव/ कल्पयामास । कल्पयतः कल्पयेताम् आ० जम्भ्यात् श्व० जम्भयिता कल्प्यास्ताम् कल्पयितारौ कल्पयिष्यतः Jain Education International व० जम्भयति ० जम्भयेत् भम् प० जम्भयतु / जम्भयतात् जम्भयताम् ह्य० अजम्भयत् अजम्भयताम् अ० अज्जम्भत् अज्जम्भताम् प० जम्भयाञ्चकार जम्भयाञ्चक्रतुः अर्थान्तरे तु कृपीङ् सामर्थ्ये कल्पते । शर्धयाञ्चक्रुः अकल्पयिष्यताम् अकल्पयिष्यन् ॥ अथ मान्तः ।। १७४७. जभुण् (जम्भ्) नाशने । १८० जम्भयन्ति जम्भयेयुः जम्भयन्तु अजम्भयन् अज्जम्भन् जम्भयाञ्चक्रुः जम्भयाम्बभूव/जम्भयामास । शर्ध्यासुः शर्धयितारः शर्धयिष्यन्ति अशर्धयिष्यन् जम्भयतः कल्प्यासुः कल्पयितारः कल्पयिष्यन्ति जम्भ्यास्ताम् जम्भयितारौ जम्भ्यासुः जम्भयितारः १. अवकल्कनं मिश्रीकरणं सामर्थ्यञ्च, अवकल्पन मित्यपरे । भ० जम्भयिष्यति जम्भयिष्यतः जम्भयिष्यन्ति क्रि० अजम्भयिष्यत् अजम्भयिष्यताम् अजम्भयिष्यन् अन्यत्र जभुङ् गात्रविनामे; जम्भते । ॥ अथ मान्तः । १७४८. अमण् (अम्) रोगे । १८१ व० आमयति आमयतः ० आत् अमताम् प० आमयतु / आमयतात् आमयताम् ह्य० आमयत् आमयताम् अ० आमित् आमिमताम् प० आमयाञ्चकार आमयाम्बभूव/आमयामास । आ० आम्यात् श्व० आमयिता भ० आमयिष्यति क्रि० आमयिष्यत् आमयाञ्चक्रतुः व० विचारयति स० विचारयेत् प० विचारयतु/तात् ह्य० व्यचारयत् अ० व्यचिचरत् प० विचारयाञ्चकार आम्यास्ताम् आमयितारौ आमयिष्यतः आमयिष्यताम् अन्यत्र अम गतौ अमति । आ० विचार्यात् श्व० विचारयिता For Private & Personal Use Only १७४९. चरण (चर्) असंशये । निश्चये इत्यर्थः । संशये इति केचित् । विचारणा हि संशये सति भवतीत्याहुः । १८२ विचारयतः विचारयेताम् विचारयताम् विचारयाम्बभूव/विचारयामास । व्यचारयताम् व्यचिचरताम् विचारयाञ्चक्रतुः आमयन्ति आमयेयुः आमयन्तु आमयन् आमिमन् आमयाञ्चक्रुः आम्यासुः आमयितारः आमयिष्यन्ति आमयिष्यन् 485 विचारयन्ति विचारयेयुः विचारयन्तु व्यचारयन् व्यचिचरन् विचारयाञ्चक्रुः विचार्यास्ताम् विचार्यासुः विचारयितारौ विचारयितारः भ० विचारयिष्यति विचारयिष्यतः विचारयिष्यन्ति क्रि० अविचारयिष्यत् अविचारयिष्यताम् अविचारयिष्यन् अन्यत्र चर भक्षणे च ; चरति । www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy