SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 484 धातुरत्नाकर प्रथम भाग भ० सूदयिष्यति सूदयिष्यतः सूदयिष्यन्ति । १७४३. आस्वादः सकर्मकात्। आयूर्वात्स्वदतेः क्रि० असदयिष्यत असदयिष्यताम असदयिष्यन । सकर्मकाण्णि ज्भवति; आस्वादयति यवागूम्। १७६ १७४१. आङ क्रन्दण् (आ-क्रन्द्) सातत्ये। आङ:परःक्रन्द व० आस्वादयति आस्वादयतः आस्वादयन्ति इत्ययं धातुः सातत्यार्थे चुरादिः। १७४ स० आस्वादयेत् आस्वादयेताम् आस्वादयेयुः प० आस्वादयतु/तात् आस्वादयताम् आस्वादयन्तु व० आक्रन्दयति आक्रन्दयतः आक्रन्दयन्ति ह्य० आस्वादयत् आस्वादयताम् आस्वादयन् स० आक्रन्दयेत् आक्रन्दयेताम् आक्रन्दयेयुः अ० आसिस्वदत् आसिस्वदताम् आसिस्वदन् प० आक्रन्दयतु/तात् आक्रन्दयताम् आक्रन्दयन्तु प० आस्वादयाञ्चकार आस्वादयाञ्चक्रतुः आस्वादयाञ्चक्रुः ह्य० आक्रन्दयत् आक्रन्दयताम् आक्रन्दयन् आस्वादयाम्बभूव/आस्वादयामास। अ० आचक्रन्दत् आचक्रन्दताम् आचक्रन्दन् आ० आस्वाद्यात् आस्वाद्यास्ताम् आस्वाद्यासुः प० आक्रन्दयाञ्चकार आक्रन्दयाञ्चक्रतुः आक्रन्दयाञ्चक्रुः श्व० आस्वादयिता आस्वादयितारौ आस्वादयितारः आक्रन्दयाम्बभूव/आक्रन्दयामास। भ० आस्वादयिष्यति आस्वादयिष्यतः आस्वादयिष्यन्ति आ० आक्रन्द्यात् आक्रन्द्यास्ताम् आक्रन्द्यासुः क्रि० आस्वादयिष्यत् आस्वादयिष्यताम् आस्वादयिष्यन् श्व० आक्रन्दयिता आक्रन्दयितारौ आक्रन्दयितारः १७४४. मुदण् (मुद्) संसर्गे। १७७ भ० आक्रन्दयिष्यति आक्रन्दयिष्यतः आक्रन्दयिष्यन्ति व० मोदयति मोदयत: मोदयन्ति क्रि० आक्रन्दयिष्यत् आक्रन्दयिष्यताम् आक्रन्दयिष्यन् स० मोदयेत् मोदयेताम् मोदयेयुः अन्यत्र तु क्रदु रोदनाह्वानयोः। आक्रन्दति। प० मोदयतु/मोदयतात् मोदयताम् मोदयन्तु १७४२. ष्वदण् (स्वद्) आस्वादने। ह्य० अमोदयत् अमोदयताम् । अमोदयन् संवरे केचित्। १७५ अ० अमूमुदत् अमूमुदताम् । अमूमुदन् व० स्वादयति स्वादयतः स्वादयन्ति प० मोदयाञ्चकार मोदयाञ्चक्रतुः मोदयाञ्चक्रुः स० स्वादयेत् स्वादयेताम् स्वादयेयुः मोदयाम्बभूव/मोदयामास। प० स्वादयतु/स्वादयतात् स्वादयताम् स्वादयन्तु आ० मोद्यात् मोद्यास्ताम् ह्य० अस्वादयत् अस्वादयताम् अस्वादयन् श्व० मोदयिता मोदयितारौ मोदयितारः अ० असिष्वदत् असिष्वदताम् असिष्वदन् भ० मोदयिष्यति मोदयिष्यतः मोदयिष्यन्ति प० स्वादयाञ्चकार स्वादयाञ्चक्रतुः स्वादयाञ्चक्रुः क्रि० अमोदयिष्यत् अमोदयिष्यताम् अमोदयिष्यन् ॥अथ धान्तः।। स्वादयाम्बभूव/स्वादयामास। १७४५. शृधण् (शृथ्) प्रसहने। प्रसहनमभिभवः। १७८ आ० स्वाद्यात् स्वाद्यास्ताम् स्वाद्यासुः श्व० स्वादयिता शर्धयन्ति स्वादयितारौ स्वादयितारः व० शर्धयति शर्धयतः भ० स्वादयिष्यति स्वादयिष्यतः स्वादयिष्यन्ति स० शर्धयेत् शर्धयेताम् शर्धयेयुः प० शर्धयतु/शर्धयतात् शर्धयताम् शर्धयन्तु क्रि० अस्वादयिष्यत् अस्वादयिष्यताम् अस्वादयिष्यन् ह्य० अशर्धयत् । अशर्धयताम् । अशर्धयन् अ० अशीशृधत् अशीशृधताम् अशीशृधन् १. अर्थान्तरे तु षूदि क्षरणे। सूदत्ते। मोद्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy